Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāyaṃ prātaragnihotrāya gārhapatyād āhavanīyaṃ jvalantaṃ praṇayet // (1.1) Par.?
gṛhṇīyād vā naktam // (2.1) Par.?
vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati // (3.1) Par.?
uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra / (4.1) Par.?
ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt / (4.2) Par.?
ity aparāhṇe / (4.3) Par.?
rātryā yad enaḥ kṛtam astīti prātaḥ // (4.4) Par.?
amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai / (5.1) Par.?
tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā / (5.2) Par.?
ity aparāhṇe / (5.3) Par.?
sūryam agnau svāheti prātaḥ // (5.4) Par.?
gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ // (6.1) Par.?
pradoṣam agnihotraṃ juhuyān nakṣatraṃ dṛṣṭvānastamite vā // (7.1) Par.?
vyucchantyāṃ prātar vyuṣṭāyām udite 'nudite vā // (8.1) Par.?
sāyamārambhaṇam agnihotraṃ prāgapavargam // (9.1) Par.?
aratnimātrī vaikaṅkaty agnihotrahavaṇī sthāly āryakṛty ūrdhvakapālācakravṛttā // (10.1) Par.?
tasyāṃ dohayati dakṣiṇato 'nyena śūdrād udīcīm avasthāpya // (11.1) Par.?
pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā / (12.1) Par.?
sarvān itareṣām // (12.2) Par.?
anusaṃmṛśati // (13.1) Par.?
agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim // (14.1) Par.?
agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ // (15.1) Par.?
saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti // (16.1) Par.?
apoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān apohyādhiśrayati / (17.1) Par.?
iḍāyās padaṃ ghṛtavac carācaram agne havir idaṃ juṣasva / (17.2) Par.?
ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu / (17.3) Par.?
iti // (17.4) Par.?
udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate // (18.1) Par.?
haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ // (19.1) Par.?
tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti // (20.1) Par.?
pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ // (21.1) Par.?
agnaye ca tvā pṛthivyai connayāmi / (22.1) Par.?
vāyave ca tvāntarikṣāya connayāmi / (22.2) Par.?
sūryāya ca tvā dive connayāmi / (22.3) Par.?
adbhyaś ca tvauṣadhībhyaś connayāmīti catur unnayati // (22.4) Par.?
sarvān pūrṇān yathālābhaṃ vā // (23.1) Par.?
yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti brāhmaṇavyākhyātam // (24.1) Par.?
unnīyā homād vācaṃ yacchet // (25.1) Par.?
paśūn me yacchety abhihṛtya sādayati // (26.1) Par.?
daśahotrābhimṛśya sajūr devaiḥ sāyaṃyāvabhir iti sāyam unnītam abhimṛśati sajūr devaiḥ prātaryāvabhir iti prātaḥ // (27.1) Par.?
idaṃ devānām ity unnītam abhimṛśatīdam u naḥ sahety avaśiṣṭam // (28.1) Par.?
urv antarikṣaṃ vīhīti samayā gārhapatyaṃ harati // (29.1) Par.?
svāhāgnaye vaiśvānarāya svāheti samayādhve niyacchati // (30.1) Par.?
vāyave tvety udyacchati // (31.1) Par.?
āyur me yaccheti paścād āhavanīyasya darbheṣu sādayati // (32.1) Par.?
eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti // (33.1) Par.?
dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ // (34.1) Par.?
iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ // (35.1) Par.?
varco me yaccheti sādayati // (36.1) Par.?
oṣadhībhyas tveti darbheṣu lepaṃ nimārṣṭi // (37.1) Par.?
prajāpate paśūn me pāhīti gārhapatyam avekṣate // (38.1) Par.?
pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā // (39.1) Par.?
anābho mṛḍa dhūrta iti trir udīcīṃ srucam uddharati // (40.1) Par.?
tena dharmeṇonmṛjyāvamṛjya vā prajāṃ me yaccheti sādayati // (41.1) Par.?
pitṝñ jinveti dakṣiṇataḥ pṛthivyāṃ lepaṃ nimārṣṭi // (42.1) Par.?
apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti // (43.1) Par.?
na dato gamayet // (44.1) Par.?
udagdaṇḍayā srucāntarvedi bhakṣayati garbhān prīṇāti garbhebhyaḥ svāheti // (45.1) Par.?
nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti // (46.1) Par.?
dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti // (47.1) Par.?
srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti // (48.1) Par.?
yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare // (49.1) Par.?
antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti // (50.1) Par.?
dīdihi dīdāya dīdidāya svāheti paryāyaiḥ sarveṣu samidha ādhāya tena dharmeṇa paryukṣati // (51.1) Par.?
Duration=0.16663289070129 secs.