Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udagayanasyādyantayor aindrāgnena paśunā yajeta saṃvatsare saṃvatsare vā // (1) Par.?
ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti // (2) Par.?
graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti // (3) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati vaiṣṇavīṃ vā pūrṇāhutim // (4) Par.?
uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam // (5) Par.?
bailvaṃ brahmavarcasakāmaḥ kurvīta // (6) Par.?
pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam // (7) Par.?
aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti // (8) Par.?
oṣadhe trāyasvainam iti darbham antardadhāti // (9) Par.?
svadhite mainaṃ hiṃsīr iti paraśunā praharati // (10) Par.?
prathamaśalkam upayamya bhūmisamaṃ vṛścati // (11) Par.?
yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati // (12) Par.?
vanaspate śatavalśo virohety āvraścane juhoti // (13) Par.?
sahasravalśā ity ātmānaṃ pratyabhimṛśati // (14) Par.?
aṣṭāśriṃ takṣati gopuccham ataṣṭamūlam // (15) Par.?
agrato 'gniṣṭhāṃ pṛṣṭhataḥ sūryasthām // (16) Par.?
agrasya caṣālaṃ pṛthamātram aṣṭāśri madhye saṃgṛhītam // (17) Par.?
idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim // (18) Par.?
yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati // (19) Par.?
jānudaghnaṃ caturaśraṃ khātvottaravedyai pāṃsūn harati // (20) Par.?
vider agna iti khanati // (21) Par.?
agne aṅgira ity avadāya vasavas tvā harantv iti harati // (22) Par.?
vitsva yajñapater iti paścād yūpāvaṭasya nivapati // (23) Par.?
etena dharmeṇottarābhyāṃ paryāyābhyāṃ trir yajuṣā harati tūṣṇīṃ caturtham // (24) Par.?
samānaḥ khanano nivapanaś ca // (25) Par.?
devebhyaḥ prathasvety uttaravediṃ prathayati // (26) Par.?
devebhyaḥ kalpayasveti kalpayati // (27) Par.?
caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati // (28) Par.?
devebhyaḥ śumbhasveti sikatābhiḥ prarocayati // (29) Par.?
adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti // (30) Par.?
prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman // (31) Par.?
pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu // (32) Par.?
madhye pañcamena // (33) Par.?
bhūtebhyas tveti trir udīcīṃ srucam uddiśati // (34) Par.?
nābhyāṃ pautudravān paridhīn paridadhāti prādeśamātrān viśvāyur asīti paryāyaiḥ // (35) Par.?
aver anācchinnastukasyāntarā śṛṅgād ūrṇāstukāṃ kerugulgulv iti nābhyāṃ saṃbhārān nivapati // (36) Par.?
agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati // (37) Par.?
Duration=0.065423011779785 secs.