Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ / (1.1) Par.?
tā asmai prativedaya cikitvam anumanyatām / (1.2) Par.?
imaṃ paśuṃ paśupate te 'dya badhnāmy agne salilasya madhye / (1.3) Par.?
anumanyasva suyajā yajeha juṣṭaṃ devebhya idam astu havyam / (1.4) Par.?
iti // (1.5) Par.?
iṣe tveti darbhāv ādatte // (2.1) Par.?
upāvīr asīti plakṣaśākhāṃ hariṇīṃ palāśavatīm // (3.1) Par.?
tayā darbhābhyāṃ ca paśum upākaroti upo devān iti // (4.1) Par.?
pratyañcaṃ paśum anumārṣṭi amuṣmai tvā juṣṭam iti yathādevatam // (5.1) Par.?
abhidhānaprokṣaṇavapotkhedanābhighāraṇeṣu // (6.1) Par.?
paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau // (7.1) Par.?
tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim // (8.1) Par.?
āyur asīty ājyasthālyām uttarāraṇim anakti sampādayati ca // (9.1) Par.?
purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati // (10.1) Par.?
agnaye jātāyeti jāte // (11.1) Par.?
agnaye prahriyamāṇāyeti prahariṣyan // (12.1) Par.?
agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti // (13.1) Par.?
sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti // (14.1) Par.?
dharṣā mānuṣā iti yūpe niyunakti // (15.1) Par.?
prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti // (16.1) Par.?
anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati // (17.1) Par.?
svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati // (18.1) Par.?
sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam // (19.1) Par.?
prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān // (20.1) Par.?
caturthe caturthe samānayati // (21.1) Par.?
daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti // (22.1) Par.?
āyatane srucau sādayati // (23.1) Par.?
āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati // (24.1) Par.?
śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti // (25.1) Par.?
ye badhyamānam iti paśupramocanīyā juhoti // (26.1) Par.?
revatīti vapāśrapaṇībhyāṃ paśum anvārabhate yajamānaś ca // (27.1) Par.?
tad evolmukam upayamyāgnīdhro 'grataḥ pratipadyeta // (28.1) Par.?
anvārabhyāśrāvayati // (29.1) Par.?
ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati // (30.1) Par.?
uro antarikṣety agnimukhās tīrthenodañco vrajanti // (31.1) Par.?
śāmitralakṣaṇe 'gniṃ sādayati // (32.1) Par.?
tasmin paśuṃ śrapayati // (33.1) Par.?
paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti // (34.1) Par.?
varṣīyo varṣīyasa iti yajamāno japati // (35.1) Par.?
Duration=0.064828157424927 secs.