Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, bricks

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prākṛtīṣu saṃsthāsu ṣoḍaśivarjam agnim uttaravedyāṃ cinvīta // (1.1) Par.?
sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu // (2.1) Par.?
taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām // (3.1) Par.?
vaiṇavīm abhriṃ kalmāṣīṃ suṣirāṃ sāvitraprabhṛtibhir ādatte phalagraher vā vṛkṣasya // (4.1) Par.?
imām agṛbhṇann ity aśvābhidhānīm ādāya pratūrtaṃ vājinn ity aśvam abhidadhāti // (5.1) Par.?
yuñjāthāṃ rāsabhaṃ yuvam ity uttaraṃ gardabham // (6.1) Par.?
yoge yoga ity aśvapūrvā valmīkām abhiyanti // (7.1) Par.?
agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta // (8.1) Par.?
tam iti nirdiśati // (9.1) Par.?
āgatya vājy adhvānam iti mṛdaṃ prāpya japati // (10.1) Par.?
ākramya vājinn ity aśvena mṛdam ākramayati // (11.1) Par.?
yaṃ dviṣyāt taṃ brūyād amum abhitiṣṭheti // (12.1) Par.?
dyaus te pṛṣṭham ity aśvasya pṛṣṭham abhimṛśati // (13.1) Par.?
utkrāma / (14.1) Par.?
udakramīd ity utkrānte japati // (14.2) Par.?
ā tvā jigharmīti pade hiraṇyaṃ nidhāyābhijuhoti // (15.1) Par.?
pari vājapatir ity abhryā padaṃ parilikhati // (16.1) Par.?
devasya tveti khanati // (17.1) Par.?
apāṃ pṛṣṭham asīti puṣkaraparṇam āharati // (18.1) Par.?
śarma ca stha iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti // (19.1) Par.?
vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe // (20.1) Par.?
tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya // (21.1) Par.?
sarvatra yajuḥ // (22.1) Par.?
yaṃ kāmayeta ṛdhnuyād iti tasya gāyatrībhiś ca triṣṭubbhiś cāṣṭabhiś ca saṃbharet // (23.1) Par.?
ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati // (24.1) Par.?
valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā // (25.1) Par.?
ud u tiṣṭha svadhvarety udyacchati // (26.1) Par.?
sajāto garbha iti harati // (27.1) Par.?
sthiro bhava vīḍvaṅga iti gardabha ādadhāti // (28.1) Par.?
bharann agnim iti yanti // (29.1) Par.?
oṣadhayaḥ pratigṛbhṇīteti paristṛṇāti // (30.1) Par.?
darbheṣu sādayati // (31.1) Par.?
vi pājaseti visraṃsayati / (32.1) Par.?
vi te muñcāmīti ca // (32.2) Par.?
āpo hi ṣṭhety adbhir upasṛjati // (33.1) Par.?
ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati // (34.1) Par.?
saṃsṛṣṭāso gvā patnī karoti // (35.1) Par.?
makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti // (36.1) Par.?
uttame tṛtīye 'dityā rāsnāsīti rāsnāṃ karoti // (37.1) Par.?
aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti // (38.1) Par.?
kṛtvāya sā mahīm ity abhimantrya sikatāsu viṣajati // (39.1) Par.?
śeṣasyāṣāḍhāṃ tryālikhitām iṣṭakāṃ karoti // (40.1) Par.?
śuṣkām ukhāṃ vasavas tvā dhūpayantv ity aśvaśakena gārhapatye dhūpayati // (41.1) Par.?
aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti // (42.1) Par.?
tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe // (43.1) Par.?
gnās tvā devīr iti pacyamānām anumantrayate / (44.1) Par.?
mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti ca // (44.2) Par.?
mitrasya carṣaṇīdhṛta ity āgāmam // (45.1) Par.?
devas tvā savitodvapatv iti pakvām udvapati // (46.1) Par.?
uttiṣṭha bṛhatī bhavety ucchrayati // (47.1) Par.?
mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ // (48.1) Par.?
vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā // (49.1) Par.?
sapta māṣān upanyupya yamagāthā gāyati / (50.1) Par.?
yo 'sya kauṣṭhya jagataḥ pārthivasyaika idvaśī / (50.2) Par.?
yamaṃ bhaṅgaśravo gāya yo rājānaparodhyaḥ / (50.3) Par.?
yamaṃ gāya bhaṅgaśravo yo rājānaparodhyaḥ / (50.4) Par.?
aharaharnayamāno gām aśvaṃ puruṣaṃ yamaḥ / (50.5) Par.?
vaivasvato na tṛpyati surāyā iva durmadaḥ / (50.6) Par.?
yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā / (50.7) Par.?
iti // (50.8) Par.?
valmīkavapāṃ saptadhā vitṛṇṇāṃ śirasaḥ sthāne pratinidadhāti // (51.1) Par.?
ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi / (52.1) Par.?
idam asmākaṃ bhuje bhogyāya bhūyāt / (52.2) Par.?
iti śira ādadīta // (52.3) Par.?
Duration=0.11264801025391 secs.