Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi / (1.1) Par.?
ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi / (1.2) Par.?
prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi / (1.3) Par.?
yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi / (1.4) Par.?
dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi / (1.5) Par.?
urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi / (1.6) Par.?
iti vaiśvadevīḥ prathamā vratasya // (1.7) Par.?
prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu // (2.1) Par.?
indro dadhīco asthabhir iti daśātharvaśiro nava pūrvārdha ekāṃ madhye // (3.1) Par.?
tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti // (4.1) Par.?
rathantaraṃ dve dve tisraḥ kṛtvopadadhāti / (5.1) Par.?
abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ / (5.2) Par.?
īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ / (5.3) Par.?
na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate / (5.4) Par.?
aśvāyanto maghavann indra vājino gavyantas tvā havāmahe / (5.5) Par.?
iti rathantaram // (5.6) Par.?
dve dve cityām upadadhāti // (6.1) Par.?
tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām / (7.1) Par.?
asthūri nau gārhapatyāni santu tigmena nas tejasā saṃśiśādhi / (7.2) Par.?
ity ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati // (7.3) Par.?
cityāṃ cityāṃ hiraṇyaśakalam apyasyati // (8.1) Par.?
aśvaṃ śyāvam ālabhate // (9.1) Par.?
pṛṣṭo divīti cātvālāt purīṣam atihṛtya vyūhati // (10.1) Par.?
agnihomacitihomān juhoti // (11.1) Par.?
agne kahyeti pañcāgnihomāḥ // (12.1) Par.?
yā te iṣur iti sarvatrānuṣajet // (13.1) Par.?
teṣām ekaikena cityāṃ cityāṃ juhoti // (14.1) Par.?
yo apsv antar agnir iti pañca citihomāḥ // (15.1) Par.?
agne devaṃ ihāvaha jajñāno vṛktabarhiṣe / (16.1) Par.?
asi hotā na īḍyaḥ / (16.2) Par.?
aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe / (16.3) Par.?
citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam / (16.4) Par.?
medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim / (16.5) Par.?
tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat / (16.6) Par.?
manuṣvat tvā nidhīmahi manuṣvat samidhīmahi / (16.7) Par.?
agne manuṣvad aṅgiro devān devayate yaja / (16.8) Par.?
agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ / (16.9) Par.?
agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara / (16.10) Par.?
iti pañca // (16.11) Par.?
tāsām ekaikayā citiṃ citim abhimṛśaty agne dhāmānīti ca // (17.1) Par.?
vrataprabhṛtyabhimarśanāntaṃ sarvacitiṣu // (18.1) Par.?
anūpasadam agniṃ cinvanti cinvanti // (19.1) Par.?
Duration=0.16675496101379 secs.