Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati // (1) Par.?
atraivāvedanukramakramaṇam anu mantrān ity adhīyate // (2) Par.?
ukthyo 'bhiṣecanīyasaṃsthā // (3) Par.?
mādhyandinīyān savanīyān anu mārutam ekaviṃśatikapālaṃ nirvapati // (4) Par.?
śukrajyotiś ceti paryāyaiḥ kapālāny upadadhāti // (5) Par.?
dvātriṃśataṃ sahasrāṇi catustriṃśatam ayutaṃ vā dadāti // (6) Par.?
māhendrakāla āgnīdhre pavitrāṇi gṛhṇāti // (7) Par.?
devīr āpo apāṃ napād ity apo 'bhijuhoti // (8) Par.?
uttarottaraiḥ paryāyair homagrahāṇi sarvatra // (9) Par.?
vṛṣormir asīti pratīpasāraṇīnām // (10) Par.?
vṛṣaseno 'sīty anvīpasāraṇīnām // (11) Par.?
apāṃ patir asīti nadasya // (12) Par.?
aprahāvarīḥ sthety anupadāsīnāṃ sthāvarāṇām // (13) Par.?
parivāhiṇīḥ stheti nīvāhasya // (14) Par.?
ojasvinīḥ sthety atīrthe pravahantīnām // (15) Par.?
māndāḥ stheti kūpyānām // (16) Par.?
vrajakṣitaḥ stheti sthāvarāṇām // (17) Par.?
sūryavarcasaḥ stheti yā ātapati varṣati // (18) Par.?
sūryatvacasaḥ stheti yāsu paridṛśyate // (19) Par.?
marutām ojaḥ sthety apṛṣṭhe // (20) Par.?
vaśāḥ stheti pruṣvāṇām // (21) Par.?
śakvarīḥ stheti gomūtrasya // (22) Par.?
viśvabhṛtaḥ stheti payasaḥ // (23) Par.?
janabhṛta iti ghṛtasya // (24) Par.?
apām oṣadhīnām iti madhunaḥ // (25) Par.?
ṣoḍaśa gṛhītvā devīr āpo madhumatīr iti saṃsṛjati // (26) Par.?
anādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇyaṃ brāhmaṇācchaṃsinaś ca sādayati // (27) Par.?
apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati // (28) Par.?
rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate // (29) Par.?
kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam // (30) Par.?
madhutokmamiśram āśayati // (31) Par.?
pañcāśatā dakṣiṇam akṣy āṅkta ekapañcāśatā vāmam // (32) Par.?
abhyaktam udakaṃ sparśayati // (33) Par.?
āvitto 'gnir ity āvedayati // (34) Par.?
amuṣyāḥ putra iti vyākhyātam // (35) Par.?
eṣa te janate rājety anudiśati janatāyai // (36) Par.?
somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati // (37) Par.?
indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati // (38) Par.?
śatrubādhanāḥ stheti tritvaśumṛdusukhāmbāṇavataḥ // (39) Par.?
tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam // (40) Par.?
hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate // (41) Par.?
samāpratiṣṭhantam anvabhidhāvan diśa upatiṣṭhate samidham ātiṣṭheti paryāyaiḥ // (42) Par.?
somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti // (43) Par.?
pratyastaṃ namuceḥ śira iti bahirvedi sate sīsaṃ paṇḍagāya pratyasyati // (44) Par.?
aveṣṭā dandaśūkā iti lohitāyasaṃ keśavāpāya // (45) Par.?
mṛtyoḥ pāhīti rajataṃ rukmam adhastād vyāghracarma vyapohati didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhati // (46) Par.?
agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati // (47) Par.?
somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena // (48) Par.?
rukmaṃ pratyañcaṃ siñcati // (49) Par.?
pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte // (50) Par.?
samāvavṛtrann iti samunmārṣṭi // (51) Par.?
indrasya vajro 'sīti ratham upāvaharati // (52) Par.?
mitrāvaruṇayos tveti yunakti // (53) Par.?
viṣṇoḥ kramo 'sīti ratham ākrāmati // (54) Par.?
marutāṃ prasave jayety āruhya japati // (55) Par.?
Duration=0.10111308097839 secs.