Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca / (1.1) Par.?
bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu / (1.2) Par.?
iti triṣṭubhā brahmānveti // (1.3) Par.?
sṛtvā rājanyaṃ jināti // (2.1) Par.?
tasmai tām iṣum asyati // (3.1) Par.?
tad asyāmoghāyāstam abhūt // (4.1) Par.?
āptaṃ mana iti vṛttaṃ parigṛhya yāti // (5.1) Par.?
eṣa vajra iti patnyai dhanvārtniṃ prayacchati // (6.1) Par.?
upadadāti // (7.1) Par.?
iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram // (8.1) Par.?
mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam // (9.1) Par.?
sad asīti hastāv āmikṣāyām // (10.1) Par.?
paśūnāṃ manyur asi tad eva me manyur bhūyāt / (11.1) Par.?
namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati // (11.2) Par.?
prati tyannāma rājyam adhāyīti nimṛṣṭe // (12.1) Par.?
taṇādhītā sam āsandīm āsthāya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti // (13.1) Par.?
viṣṇoḥ krāntam asīty āsandyai krāmati // (14.1) Par.?
syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham // (15.1) Par.?
agnaye svāheti rathavimocanīyaṃ juhoti // (16.1) Par.?
haṃsaḥ śuciṣad ity ādadhāti // (17.1) Par.?
saha sārathinā ratham ādadhāti // (18.1) Par.?
āhitād avarohati // (19.1) Par.?
brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram // (20.1) Par.?
savitāsi satyasava iti paryāyaiḥ pratyāhuḥ // (21.1) Par.?
eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya // (22.1) Par.?
tena sphyenādhidevanaṃ kurvanti // (23.1) Par.?
tatra paṣṭhauhīṃ vidīvyante brāhmaṇo rājanyo vaiśyaḥ śūdraḥ // (24.1) Par.?
odanaṃ rājā pratiśrāvayati // (25.1) Par.?
brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati // (26.1) Par.?
tad rājā kṛtaṃ vicinoti // (27.1) Par.?
tataḥ pañcākṣān prayacchann āha diśo abhyabhūd ayam iti // (28.1) Par.?
kṣetraṃ dadāti // (29.1) Par.?
varaṃ vṛṇīte // (30.1) Par.?
maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti // (31.1) Par.?
ṛco gāthāś ca hotā śaṃsati hiraṇyakūrca āsīnaḥ // (32.1) Par.?
hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu // (33.1) Par.?
paridhānīyāṃ sampādya maitrāvaruṇyāmikṣayā pracarati // (34.1) Par.?
sahasviṣṭakṛdiḍaṃ mārutasya ca // (35.1) Par.?
atraiva rukmau dadāti // (36.1) Par.?
abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā // (37.1) Par.?
samānam āvabhṛthāt // (38.1) Par.?
Duration=0.069313049316406 secs.