Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ / (1.2) Par.?
gāndhārī janayāmāsa anamitraṃ mahābalam // (1.3) Par.?
mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam / (2.1) Par.?
teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ // (2.2) Par.?
mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau / (3.1) Par.?
jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā // (3.2) Par.?
śvaphalkas tu mahārāja dharmātmā yatra vartate / (4.1) Par.?
nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta // (4.2) Par.?
kadācit kāśirājasya vibhor bharatasattama / (5.1) Par.?
trīṇi varṣāṇi viṣaye nāvarṣat pākaśāsanaḥ // (5.2) Par.?
sa tatra vāsayāmāsa śvaphalkaṃ paramārcitam / (6.1) Par.?
śvaphalkaparivarte ca vavarṣa harivāhanaḥ // (6.2) Par.?
śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata / (7.1) Par.?
gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ // (7.2) Par.?
dātā yajvā ca dhīraś ca śrutavān atithipriyaḥ / (8.1) Par.?
akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ // (8.2) Par.?
upamadgus tathā madgur mṛdaraś cārimejayaḥ / (9.1) Par.?
arikṣepas tathopekṣaḥ śatrughno 'thārimardanaḥ // (9.2) Par.?
carmabhṛd yudhivarmā ca gṛdhramojās tathāntakaḥ / (10.1) Par.?
āvāhaprativāhau ca sundarā ca varāṅganā // (10.2) Par.?
akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana / (11.1) Par.?
prasenaś copadevaś ca jajñāte devavarcasau // (11.2) Par.?
citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca / (12.1) Par.?
aśvagrīvo 'śvabāhuś ca supārśvakagaveṣaṇau // (12.2) Par.?
ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā / (13.1) Par.?
subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau // (13.2) Par.?
aśmakyāṃ janayāmāsa śūraṃ vai devamīḍhuṣam / (14.1) Par.?
mahiṣyāṃ jajñire śūrād bhojyāyāṃ puruṣā daśa // (14.2) Par.?
vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ / (15.1) Par.?
jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi // (15.2) Par.?
ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi / (16.1) Par.?
papāta puṣpavarṣaṃ ca śūrasya bhavane mahat // (16.2) Par.?
manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi / (17.1) Par.?
yasyāsīt puruṣāgryasya kāntiś candramaso yathā // (17.2) Par.?
devabhāgas tato jajñe tato devaśravāḥ punaḥ / (18.1) Par.?
anādhṛṣṭiḥ kanavako vatsavān atha gṛñjimaḥ // (18.2) Par.?
śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ / (19.1) Par.?
pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravāḥ / (19.2) Par.?
rājādhidevī ca tathā pañcaitā vīramātaraḥ // (19.3) Par.?
kuntyasya śrutadevāyām agṛdhnuḥ suṣuve nṛpaḥ / (20.1) Par.?
śrutaśravāyāṃ caidyas tu śiśupālo mahābalaḥ // (20.2) Par.?
hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā / (21.1) Par.?
pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ // (21.2) Par.?
karūṣādhipater vīro dantavaktro mahābalaḥ / (22.1) Par.?
pṛthāṃ duhitaraṃ cakre kauntyas tāṃ pāṇḍur āvahat // (22.2) Par.?
yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ / (23.1) Par.?
bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ / (23.2) Par.?
loke 'pratiratho vīraḥ śakratulyaparākramaḥ // (23.3) Par.?
anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt / (24.1) Par.?
śaineyaḥ satyakas tasmād yuyudhānas tu sātyakiḥ // (24.2) Par.?
uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat / (25.1) Par.?
paṇḍitānāṃ paraṃ prāhur devaśravasam uddhavam // (25.2) Par.?
aśmaky alabhatāpatyam anādhṛṣṭiṃ yaśasvinam / (26.1) Par.?
nivṛttaśatruṃ śatrughnaṃ śrutadevā vyajāyata // (26.2) Par.?
śrutadevāprajātas tu naiṣādir yaḥ pariśrutaḥ / (27.1) Par.?
ekalavyo mahārāja niṣādaiḥ parivardhitaḥ // (27.2) Par.?
vatsāvate tv aputrāya vasudevaḥ pratāpavān / (28.1) Par.?
adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam // (28.2) Par.?
gaṇḍūṣāya tv aputrāya viṣvakseno dadau sutam / (29.1) Par.?
cārudeṣṇaṃ sucāruṃ ca pañcālaṃ kṛtalakṣaṇam // (29.2) Par.?
asaṃgrāmeṇa yo vīro nāvartata kadācana / (30.1) Par.?
raukmiṇeyo mahābāhuḥ kanīyān bharatarṣabha // (30.2) Par.?
vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ / (31.1) Par.?
cārūn adyopayokṣyāmaś cārudeṣṇahatān iti // (31.2) Par.?
tantrijas tantripālaś ca sutau kanavakasya tu / (32.1) Par.?
vīraś cāśvahanuś caiva vīrau tāv atha gṛñjimau // (32.2) Par.?
śyāmaputraḥ sumitras tu śamīko rājyam āvahat / (33.1) Par.?
ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ // (33.2) Par.?
vasudevasya tu sutān kīrtayiṣyāmi tāñ śṛṇu // (34.1) Par.?
vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam / (35.1) Par.?
dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate // (35.2) Par.?
Duration=0.11881804466248 secs.