Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
pauravī rohiṇī nāma bāhlikasyātmajā nṛpa / (1.2) Par.?
jyeṣṭhā patnī mahārāja dayitānakadundubheḥ // (1.3) Par.?
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ śaṭham eva ca / (2.1) Par.?
durdamaṃ damanaṃ śvabhraṃ piṇḍārakakuśīnarau // (2.2) Par.?
citrāṃ nāma kumārīṃ ca rohiṇītanayā nava / (3.1) Par.?
citrā subhadreti punar vikhyātā kurunandana // (3.2) Par.?
vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ / (4.1) Par.?
rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ // (4.2) Par.?
subhadrāyāṃ rathī pārthād abhimanyur ajāyata / (5.1) Par.?
akrūrāt kāśikanyāyāṃ satyaketur ajāyata // (5.2) Par.?
vasudevasya bhāryāsu mahābhāgāsu saptasu / (6.1) Par.?
ye putrā jajñire śūrā nāmatas tān nibodhata // (6.2) Par.?
bhojaś ca vijayaś caiva śāntidevāsutāv ubhau / (7.1) Par.?
vṛkadevaḥ sunāmāyāṃ gadaś cāsyāḥ sutāv ubhau / (7.2) Par.?
agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata // (7.3) Par.?
kanyā trigartarājasya bhartā vai śiśirāyaṇaḥ / (8.1) Par.?
jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam // (8.2) Par.?
kṛṣṇāyasasamaprakhyo varṣe dvādaśame tadā / (9.1) Par.?
mithyābhiśapto gārgyas tu manyunābhisamīritaḥ / (9.2) Par.?
gopakanyām upādāya maithunāyopacakrame // (9.3) Par.?
gopālī tv apsarās tasya gopastrīveṣadhāriṇī / (10.1) Par.?
dhārayāmāsa gārgyasya garbhaṃ durdharam acyutam // (10.2) Par.?
mānuṣyāṃ gārgyabhāryāyāṃ niyogāc chūlapāṇinaḥ / (11.1) Par.?
sa kālayavano nāma jajñe rājā mahābalaḥ / (11.2) Par.?
vṛṣapūrvārdhakāyās tam avahan vājino raṇe // (11.3) Par.?
aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ / (12.1) Par.?
yavanasya mahārāja sa kālayavano 'bhavat // (12.2) Par.?
sa yuddhakāmo nṛpatiḥ paryapṛcchad dvijottamān / (13.1) Par.?
vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ // (13.2) Par.?
akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā / (14.1) Par.?
dūtaṃ ca preṣayāmāsa vṛṣṇyandhakaniveśane // (14.2) Par.?
tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim / (15.1) Par.?
sametā mantrayāmāsur jarāsaṃdhabhayena ca // (15.2) Par.?
kṛtvā ca niścayaṃ sarve palāyanam arocayan / (16.1) Par.?
vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam / (16.2) Par.?
kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ // (16.3) Par.?
iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ / (17.1) Par.?
parvasu śrāvayed vidvān nirṛṇaḥ sa sukhī bhavet // (17.2) Par.?
Duration=0.12395310401917 secs.