Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, indramahotsava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājñām indramahasyopācārakalpaṃ vyākhyāsyāmaḥ // (1) Par.?
proṣṭhapade śuklapakṣe 'śvayuje vāṣṭamyāṃ praveśaḥ // (2) Par.?
śravaṇenotthāpanam // (3) Par.?
saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ // (4) Par.?
śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ // (5) Par.?
arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā // (6) Par.?
athendram utthāpayanti // (7) Par.?
ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran // (8) Par.?
adbhutaṃ hi vimānotthitam upatiṣṭhante // (9) Par.?
abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt // (10) Par.?
atha paśūnām upācāram // (11) Par.?
indradevatāḥ syuḥ // (12) Par.?
ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ // (13) Par.?
indraṃ copasadya yajeraṃs trirātraṃ pañcarātraṃ vā // (14) Par.?
trir ayanam ahnām upatiṣṭhante haviṣā ca yajante // (15) Par.?
āvṛta indram aham iti // (16) Par.?
indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ // (17) Par.?
na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ // (18) Par.?
indrasyāvabhṛthād indram avabhṛthāya vrajanti // (19) Par.?
apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti // (20) Par.?
brāhmaṇān bhaktenopepsanti // (21) Par.?
śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati // (22) Par.?
Duration=0.057796001434326 secs.