Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
bhajamānasya putro 'tha rathamukhyo vidūrathaḥ / (1.2) Par.?
rājādhidevaḥ śūras tu vidūrathasuto 'bhavat // (1.3) Par.?
rājādhidevasya sutā jajñire vīryavattarāḥ / (2.1) Par.?
dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ // (2.2) Par.?
śamī ca daṇḍaśarmā ca dattaśatruś ca śatrujit / (3.1) Par.?
śravaṇā ca śraviṣṭhā ca svasārau saṃbabhūvatuḥ // (3.2) Par.?
śamīputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ / (4.1) Par.?
svayaṃbhojaḥ svayaṃbhojāddhṛdikaḥ saṃbabhūva ha // (4.2) Par.?
tasya putrā babhūvur hi sarve bhīmaparākramāḥ / (5.1) Par.?
kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ // (5.2) Par.?
devāntaś ca narāntaś ca bhiṣag vaitaraṇaś ca yaḥ / (6.1) Par.?
sudāntaś cādhidāntaś ca kīnāśo dāmadambhakau // (6.2) Par.?
devāntasyābhavat putro vidvān kambalabarhiṣaḥ / (7.1) Par.?
asamaujās tathā vīro nāsamaujāś ca tāv ubhau // (7.2) Par.?
ajātaputrāya sutān pradadāv asamaujase / (8.1) Par.?
sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇam ity andhakāḥ smṛtāḥ // (8.2) Par.?
gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ / (9.1) Par.?
gāndhārī janayāmāsa sumitraṃ mitranandanam // (9.2) Par.?
mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam / (10.1) Par.?
anamitram amitrāṇāṃ jetāraṃ ca mahābalam // (10.2) Par.?
anamitrasuto nighno nighnasya dvau babhūvatuḥ / (11.1) Par.?
prasenaś cātha satrājic chatrusenājitāv ubhau // (11.2) Par.?
praseno dvāravatyāṃ tu niviśantyāṃ mahāmaṇim / (12.1) Par.?
divyaṃ syamantakaṃ nāma samudrād upalabdhavān // (12.2) Par.?
sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane / (13.1) Par.?
kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet // (13.2) Par.?
lipsāṃ cakre prasenāt tu maṇiratnaṃ syamantakam / (14.1) Par.?
govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ // (14.2) Par.?
kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ / (15.1) Par.?
syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt // (15.2) Par.?
atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ / (16.1) Par.?
nihatya maṇiratnaṃ tam ādāya bilam āviśat // (16.2) Par.?
tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt / (17.1) Par.?
prārthanāṃ tāṃ maṇer buddhvā sarva eva śaśaṅkire // (17.2) Par.?
sa śaṅkyamāno dharmātmā nakārī tasya karmaṇaḥ / (18.1) Par.?
āhariṣye maṇim iti pratijñāya vanaṃ yayau // (18.2) Par.?
prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ / (19.1) Par.?
ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam // (19.2) Par.?
anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ / (20.1) Par.?
sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim // (20.2) Par.?
atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ / (21.1) Par.?
ṛkṣena nihato dṛṣṭaḥ pādair ṛkṣasya sūcitaḥ // (21.2) Par.?
pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ / (22.1) Par.?
mahaty ṛkṣabile vāṇīṃ śuśrāva pramaderitām // (22.2) Par.?
dhātryā kumāram ādāya sutaṃ jāmbavato nṛpa / (23.1) Par.?
krīḍāpayantyā maṇinā mā rodīr ity atheritām // (23.2) Par.?
dhātryuvāca / (24.1) Par.?
siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ / (24.2) Par.?
sukumāraka mā rodīs tava hy eṣa syamantakaḥ // (24.3) Par.?
vyaktīkṛtaś ca śabdaḥ sa tūrṇaṃ cāpi yayau bilam / (25.1) Par.?
śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa ha // (25.2) Par.?
yuyudhe vāsudevas tu bile jāmbavatā saha / (26.1) Par.?
bāhubhyām eva govindo divasān ekaviṃśatim // (26.2) Par.?
praviṣṭe tu bilaṃ kṛṣṇe vasudevapuraḥsarāḥ / (27.1) Par.?
punar dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan // (27.2) Par.?
vāsudevas tu nirjitya jāmbavantaṃ mahābalam / (28.1) Par.?
lebhe jāmbavatīṃ kanyām ṛkṣarājasya saṃmatām // (28.2) Par.?
maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye / (29.1) Par.?
anunīyarkṣarājānaṃ niryayau ca tadā bilāt // (29.2) Par.?
evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ / (30.1) Par.?
dadau satrājite taṃ vai sarvasātvatasaṃsadi // (30.2) Par.?
evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā / (31.1) Par.?
ātmā viśodhitaḥ pāpād vinirjitya syamantakam // (31.2) Par.?
satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ / (32.1) Par.?
khyātimantas trayas teṣāṃ bhaṅgakāras tu pūrvajaḥ // (32.2) Par.?
vīro vātapatiś caiva upasvāvāṃs tathaiva ca / (33.1) Par.?
kumāryaś cāpi tisro vai dikṣu khyātā narādhipa // (33.2) Par.?
satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā / (34.1) Par.?
tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau // (34.2) Par.?
sabhākṣo bhaṅgakārāt tu nāreyaś ca narottamau / (35.1) Par.?
jajñāte guṇasampannau viśrutau guṇasaṃpadā // (35.2) Par.?
madhoḥ putrasya jajñe 'tha pṛśniḥ putro yudhājitaḥ / (36.1) Par.?
jajñāte tanayau pṛśneḥ śvaphalkaś citrakas tathā // (36.2) Par.?
śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata / (37.1) Par.?
gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā // (37.2) Par.?
tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata / (38.1) Par.?
akrūro 'tha mahābhāgo yajvā vipuladakṣiṇaḥ // (38.2) Par.?
upāsaṅgas tathā madgur mṛduraś cārimardanaḥ / (39.1) Par.?
girikṣipas tathopekṣaḥ śatruhā cārimejayaḥ // (39.2) Par.?
carmabhṛc cārivarmā ca gṛdhramojā naras tathā / (40.1) Par.?
āvāhaprativāhau ca sundarā ca varāṅganā // (40.2) Par.?
viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā / (41.1) Par.?
rūpayauvanasampannā sarvasattvamanoharā // (41.2) Par.?
akrūreṇaugrasenyāṃ tu sugātryāṃ kurunandana / (42.1) Par.?
sudevaś copadevaś ca jajñāte devavarcasau // (42.2) Par.?
citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca / (43.1) Par.?
aśvaseno 'śvabāhuś ca supārśvakagaveṣaṇau // (43.2) Par.?
ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca / (44.1) Par.?
subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau // (44.2) Par.?
imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām / (45.1) Par.?
veda mithyābhiśāpās taṃ na spṛśanti kadācana // (45.2) Par.?
Duration=0.21251797676086 secs.