Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): subrahmaṇyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16511
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma ca vā idam agre subrahma cāstām // (1.1) Par.?
tataḥ subrahmodakrāmat // (2.1) Par.?
atha ha devā yajñena brahma paryagṛhṇata // (3.1) Par.?
agnir vai brahmāsāv ādityaḥ subrahma // (4.1) Par.?
tad devā yajñasya saṃdhāv anvaicchan // (5.1) Par.?
eṣa vai yajñasya saṃdhir yatraiṣa utkaraḥ // (6.1) Par.?
tasmād utkare tiṣṭhant subrahmaṇyaḥ subrahmaṇyām āhvayati // (7) Par.?
subrahmaṇyo3m subahmaṇyo3m subrahmaṇyo3m iti striyam iva trir āha // (8) Par.?
triṣatyā hi devāḥ // (9.1) Par.?
indrāgaccheti // (10.1) Par.?
yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati // (11.1) Par.?
hariva āgaccheti // (12.1) Par.?
pūrvapakṣāparapakṣau vā indrasya harī / (13.1) Par.?
tābhyāṃ hīdaṃ sarvaṃ harati // (13.2) Par.?
medhātither meṣeti // (14.1) Par.?
medhātithiṃ ha kāṇvyāyanaṃ meṣo bhūtvā jahāra // (15.1) Par.?
vṛṣaṇaśvasya mena iti // (16.1) Par.?
vṛṣaṇaśvasya ha menasya menakā nāma duhitāsa / (17.1) Par.?
tāṃ hendraś cakame // (17.2) Par.?
gaurāvaskandinn iti // (18.1) Par.?
gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati // (19.1) Par.?
ahalyāyai jāreti // (20.1) Par.?
ahalyāyā ha maitreyyā jāra āsa // (21.1) Par.?
kauśika brāhmaṇeti // (22.1) Par.?
kauśiko ha smaināṃ brāhmaṇa upanyeti // (23.1) Par.?
gautama bruvāṇeti // (24.1) Par.?
devāsurā ha saṃyattā āsan / (25.1) Par.?
tān antareṇa gautamaḥ śaśrāma / (25.2) Par.?
tam indra upetyovāceha no bhavānt spaśaś caratv iti / (25.3) Par.?
nāham utsaha iti / (25.4) Par.?
athāhaṃ bhavato rūpeṇa carāṇīti / (25.5) Par.?
sa yathā manyasa iti / (25.6) Par.?
sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti // (25.7) Par.?
ity ahe sutyām āgaccha maghavann iti // (26.1) Par.?
tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha // (27.1) Par.?
devā brahmāṇa iti // (28.1) Par.?
devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ // (29.1) Par.?
āhutaya eva bhāgadheyaṃ devānāṃ dakṣiṇā manuṣyadevānām / (30.1) Par.?
āhutibhir ha devān prīṇāti / (30.2) Par.?
dakṣiṇābhir manuṣyadevān śuśruvuṣo 'nūcānān brāhmaṇān prīṇāti // (30.3) Par.?
Duration=0.066831827163696 secs.