Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman priest, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti / (1.1) Par.?
atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti / (1.2) Par.?
teṣāṃ tathā śrāmyatāṃ sukṛtaṃ kṣīyate / (1.3) Par.?
na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti // (1.4) Par.?
etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti / (2.1) Par.?
nandanti yat samṛddheneti // (2.2) Par.?
ahaṃ vāva kāle yajeya / (3.1) Par.?
ahaṃ kāle yājayeyam / (3.2) Par.?
yo 'haṃ yajñasya vyṛddhena na nandāmi / (3.3) Par.?
nandāmi yat samṛddheneti // (3.4) Par.?
api ha svād eva kāmād yajñasya vyardhayati / (4.1) Par.?
bhūyasīr upāpsīr upāpsyāmi bhiṣakkṛtvā // (4.2) Par.?
etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ / (5.1) Par.?
yāvad yajuṣādhvaryur adhvaryuṣv eva tāvat / (5.2) Par.?
yāvat sāmnodgātodgātṛṣv eva tāvat / (5.3) Par.?
brahmaṇy eva tāvad yajño yatroparatāḥ // (5.4) Par.?
tasmāt tasminn antardhau brahmā vācaṃyamo bubhūṣet // (6.1) Par.?
sa yadi pramatto vyāhared etā vā vyāhṛtīr manasānudravet / (7.1) Par.?
bhūr bhuvaḥ svar iti // (7.2) Par.?
vaiṣṇavīṃ varcam idaṃ viṣṇur vicakrame // (8.1) Par.?
rājño ha mitasya markaṭo 'ṃśūn ādāya vṛkṣam āpupruve // (9.1) Par.?
sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti // (10.1) Par.?
sa hovāca kiṃ hoṣyasīti // (11.1) Par.?
prāyaścittam iti // (12.1) Par.?
kiṃ prāyaścittam iti // (13.1) Par.?
sarvaprāyaścittam iti // (14.1) Par.?
kiṃ sarvaprāyaścittam iti // (15.1) Par.?
mahāvyāhṛtīr eva maghavann iti // (16.1) Par.?
sa hovācom āruṇe yad āhutim anūciṣe kathaṃ nu vidāṃcakartha markaṭo 'ṃśūn ādatteti // (17.1) Par.?
sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti // (18.1) Par.?
tasmād etām eva juhuyāt // (19.1) Par.?
api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam / (20.1) Par.?
hi vettha yathāyathaṃ svāheti / (20.2) Par.?
api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva / (20.3) Par.?
yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti / (20.4) Par.?
tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati // (20.5) Par.?
atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt / (21.1) Par.?
bhūyāma putraiḥ paśubhir yo 'smān dveṣṭi sa bhidyatām iti / (21.2) Par.?
tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati // (21.3) Par.?
Duration=0.060547113418579 secs.