Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra yadi yadi ity āśaṅkāyām // (1) Par.?
nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā // (2) Par.?
ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti // (3) Par.?
avaśyaṃ bhaved ity arthaḥ // (4) Par.?
āha dṛṣṭe cābhibhāṣite copahatena nirghātanaṃ kiṃ kartavyam // (5) Par.?
tad ucyate upasparśanam // (6) Par.?
yasmāt // (7) Par.?
Duration=0.020074844360352 secs.