Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athavā brahmaṇā saha brahmasambandho bhavati // (1) Par.?
katham // (2) Par.?
manograhaṇād rūpādivihīnā arthāḥ // (3) Par.?
kiṃ tāni surūpāṇi salakṣaṇāni vilakṣaṇāni uta salakṣaṇavilakṣaṇānīti // (4) Par.?
kiṃ parimitāni uta aparimitāni uta parimitāparimitāni // (5) Par.?
ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ // (6) Par.?
akāro rūpāṇāṃ ghoratvaṃ pratiṣedhati // (7) Par.?
aghorāṇyatiśāntāni anugrahakarāṇītyarthaḥ // (8) Par.?
ebhya ityaparimitāparisaṃkhyātebhya ityarthaḥ // (9) Par.?
āha kimetānyeva ebhya eva vā // (10) Par.?
taducyate na // (11) Par.?
yasmādāha // (12) Par.?
Duration=0.024120807647705 secs.