Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 939
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti // (1) Par.?
yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ // (2) Par.?
tadakṛtakatvaṃ puruṣacaitanyavat // (3) Par.?
atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ // (4) Par.?
tasmādakṛtaka eva mahacchabda ityato maheśvara iti // (5) Par.?
evamoṃkāramiti dhyeyamuktam // (6) Par.?
dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti // (7) Par.?
dhyeyāvadhāraṇamuktaṃ vāgviśuddho niṣkala iti // (8) Par.?
dhyeyaśaktipraśaṃsā coktā maheśvara iti // (9) Par.?
evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti // (10) Par.?
ato'tra yuktaṃ vaktum // (11) Par.?
śūnyāgāraguhāprakaraṇaṃ parisamāptamiti // (12) Par.?
āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam // (13) Par.?
āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti // (14) Par.?
ucyate dṛṣṭaḥ // (15) Par.?
yasmādāha // (16) Par.?
Duration=0.046095132827759 secs.