Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato divākaraḥ prīto darśayāmāsa pāṇḍavam / (1.2) Par.?
dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ // (1.3) Par.?
yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi / (2.1) Par.?
aham annaṃ pradāsyāmi sapta pañca ca te samāḥ // (2.2) Par.?
phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase / (3.1) Par.?
caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati / (3.2) Par.?
dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata // (3.3) Par.?
labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit / (4.1) Par.?
jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ // (4.2) Par.?
draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ / (5.1) Par.?
mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ // (5.2) Par.?
saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham / (6.1) Par.?
akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān // (6.2) Par.?
bhuktavatsu ca vipreṣu bhojayitvānujān api / (7.1) Par.?
śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ / (7.2) Par.?
yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī // (7.3) Par.?
evaṃ divākarāt prāpya divākarasamadyutiḥ / (8.1) Par.?
kāmān mano'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ // (8.2) Par.?
purohitapurogāś ca tithinakṣatraparvasu / (9.1) Par.?
yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ // (9.2) Par.?
tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ / (10.1) Par.?
dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam // (10.2) Par.?
Duration=0.040854930877686 secs.