Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi / (1.2) Par.?
na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt // (1.3) Par.?
ahaṃ hyakṣān anvapadyaṃ jihīrṣan rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt / (2.1) Par.?
tan mā śaṭhaḥ kitavaḥ pratyadevīt suyodhanārthaṃ subalasya putraḥ // (2.2) Par.?
mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān / (3.1) Par.?
amāyinaṃ māyayā pratyadevīttato'paśyaṃ vṛjinaṃ bhīmasena // (3.2) Par.?
akṣān hi dṛṣṭvā śakuner yathāvat kāmānulomān ayujo yujaśca / (4.1) Par.?
śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam // (4.2) Par.?
yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ / (5.1) Par.?
na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt // (5.2) Par.?
sa no rājā dhṛtarāṣṭrasya putro nyapātayad vyasane rājyam icchan / (6.1) Par.?
dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ // (6.2) Par.?
tvaṃ cāpi tad vettha dhanaṃjayaś ca punardyūtāyāgatānāṃ sabhāṃ naḥ / (7.1) Par.?
yan mābravīd dhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam // (7.2) Par.?
vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro / (8.1) Par.?
athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ // (8.2) Par.?
tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma / (9.1) Par.?
anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha // (9.2) Par.?
caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān / (10.1) Par.?
bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ // (10.2) Par.?
vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān / (11.1) Par.?
vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti // (11.2) Par.?
tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve / (12.1) Par.?
itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ // (12.2) Par.?
suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat / (13.1) Par.?
udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan // (13.2) Par.?
taṃ saṃdhim āsthāya satāṃ sakāśe ko nāma jahyād iha rājyahetoḥ / (14.1) Par.?
āryasya manye maraṇād garīyo yaddharmam utkramya mahīṃ praśiṣyāt // (14.2) Par.?
tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ / (15.1) Par.?
bāhū didhakṣan vāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat // (15.2) Par.?
prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ / (16.1) Par.?
prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha // (16.2) Par.?
bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā / (17.1) Par.?
yad yājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tat kṣāntam iti sma bhīma // (17.2) Par.?
na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye / (18.1) Par.?
kālaṃ pratīkṣasva sukhodayasya paktiṃ phalānām iva bījavāpaḥ // (18.2) Par.?
yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā / (19.1) Par.?
mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke // (19.2) Par.?
śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante / (20.1) Par.?
mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam // (20.2) Par.?
mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca / (21.1) Par.?
rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti // (21.2) Par.?
Duration=0.08765697479248 secs.