Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam / (1.2) Par.?
unmattavad anunmattā devane gatacetasam // (1.3) Par.?
bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ / (2.1) Par.?
cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati // (2.2) Par.?
sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam / (3.1) Par.?
nalaṃ ca hṛtasarvasvam upalabhyedam abravīt // (3.2) Par.?
bṛhatsene vrajāmātyān ānāyya nalaśāsanāt / (4.1) Par.?
ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu // (4.2) Par.?
tatas te mantriṇaḥ sarve vijñāya nalaśāsanam / (5.1) Par.?
api no bhāgadheyaṃ syād ityuktvā punar āvrajan // (5.2) Par.?
tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ / (6.1) Par.?
nyavedayad bhīmasutā na ca tat pratyanandata // (6.2) Par.?
vākyam apratinandantaṃ bhartāram abhivīkṣya sā / (7.1) Par.?
damayantī punar veśma vrīḍitā praviveśa ha // (7.2) Par.?
niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān / (8.1) Par.?
nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha // (8.2) Par.?
bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt / (9.1) Par.?
sūtam ānaya kalyāṇi mahat kāryam upasthitam // (9.2) Par.?
bṛhatsenā tu tacchrutvā damayantyāḥ prabhāṣitam / (10.1) Par.?
vārṣṇeyam ānayāmāsa puruṣair āptakāribhiḥ // (10.2) Par.?
vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā / (11.1) Par.?
uvāca deśakālajñā prāptakālam aninditā // (11.2) Par.?
jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi / (12.1) Par.?
tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi // (12.2) Par.?
yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate / (13.1) Par.?
tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate // (13.2) Par.?
yathā ca puṣkarasyākṣā vartante vaśavartinaḥ / (14.1) Par.?
tathā viparyayaścāpi nalasyākṣeṣu dṛśyate // (14.2) Par.?
suhṛtsvajanavākyāni yathāvan na śṛṇoti ca / (15.1) Par.?
nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ // (15.2) Par.?
yatra me vacanaṃ rājā nābhinandati mohitaḥ / (16.1) Par.?
śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ / (16.2) Par.?
na hi me śudhyate bhāvaḥ kadācid vinaśed iti // (16.3) Par.?
nalasya dayitān aśvān yojayitvā mahājavān / (17.1) Par.?
idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi // (17.2) Par.?
mama jñātiṣu nikṣipya dārakau syandanaṃ tathā / (18.1) Par.?
aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha vā // (18.2) Par.?
damayantyāstu tad vākyaṃ vārṣṇeyo nalasārathiḥ / (19.1) Par.?
nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ // (19.2) Par.?
taiḥ sametya viniścitya so 'nujñāto mahīpate / (20.1) Par.?
yayau mithunam āropya vidarbhāṃs tena vāhinā // (20.2) Par.?
hayāṃstatra vinikṣipya sūto rathavaraṃ ca tam / (21.1) Par.?
indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam // (21.2) Par.?
āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam / (22.1) Par.?
aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā // (22.2) Par.?
ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ / (23.1) Par.?
bhṛtiṃ copayayau tasya sārathyena mahīpate // (23.2) Par.?
Duration=0.083543062210083 secs.