Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2642
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
prabhāsatīrthaṃ samprāpya vṛṣṇayaḥ pāṇḍavās tathā / (1.2) Par.?
kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana // (1.3) Par.?
te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ / (2.1) Par.?
vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam // (2.2) Par.?
vaiśampāyana uvāca / (3.1) Par.?
prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ / (3.2) Par.?
vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire // (3.3) Par.?
tato gokṣīrakundendumṛṇālarajataprabhaḥ / (4.1) Par.?
vanamālī halī rāmo babhāṣe puṣkarekṣaṇam // (4.2) Par.?
na kṛṣṇa dharmaś carito bhavāya jantor adharmaś ca parābhavāya / (5.1) Par.?
yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ // (5.2) Par.?
duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti / (6.1) Par.?
dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ // (6.2) Par.?
duryodhane cāpi vivardhamāne yudhiṣṭhire cāsukha āttarājye / (7.1) Par.?
kiṃ nvadya kartavyam iti prajābhiḥ śaṅkā mithaḥ saṃjanitā narāṇām // (7.2) Par.?
ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā / (8.1) Par.?
caleddhi rājyācca sukhācca pārtho dharmād apetaś ca kathaṃ vivardhet // (8.2) Par.?
kathaṃ nu bhīṣmaś ca kṛpaś ca vipro droṇaś ca rājā ca kulasya vṛddhaḥ / (9.1) Par.?
pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān // (9.2) Par.?
kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ / (10.1) Par.?
putreṣu samyak caritaṃ mayeti putrān apāpān avaropya rājyāt // (10.2) Par.?
nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam / (11.1) Par.?
jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt // (11.2) Par.?
nūnaṃ samṛddhān pitṛlokabhūmau cāmīkarābhān kṣitijān praphullān / (12.1) Par.?
vicitravīryasya sutaḥ saputraḥ kṛtvā nṛśaṃsaṃ bata paśyati sma // (12.2) Par.?
vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam / (13.1) Par.?
prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram // (13.2) Par.?
yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt / (14.1) Par.?
śrutvaiva śabdaṃ hi vṛkodarasya muñcanti sainyāni śakṛtsamūtram // (14.2) Par.?
sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ / (15.1) Par.?
vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me // (15.2) Par.?
na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu / (16.1) Par.?
śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt // (16.2) Par.?
prācyāṃ nṛpān ekarathena jitvā vṛkodaraḥ sānucarān raṇeṣu / (17.1) Par.?
svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ // (17.2) Par.?
yo dantakūre vyajayannṛdevān samāgatān dākṣiṇātyān mahīpān / (18.1) Par.?
taṃ paśyatemaṃ sahadevam adya tapasvinaṃ tāpasaveṣarūpam // (18.2) Par.?
yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ / (19.1) Par.?
so 'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ // (19.2) Par.?
sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā / (20.1) Par.?
seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā // (20.2) Par.?
trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca / (21.1) Par.?
eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ // (21.2) Par.?
jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste / (22.1) Par.?
duryodhane cāpi vivardhamāne kathaṃ na sīdatyavaniḥ saśailā // (22.2) Par.?
Duration=0.3526611328125 secs.