Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
athābravīd draupadī rājaputrī pṛṣṭā śibīnāṃ pravareṇa tena / (1.2) Par.?
avekṣya mandaṃ pravimucya śākhāṃ saṃgṛhṇatī kauśikam uttarīyam // (1.3) Par.?
buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā / (2.1) Par.?
na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī // (2.2) Par.?
ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam / (3.1) Par.?
ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme // (3.2) Par.?
jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ / (4.1) Par.?
tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha // (4.2) Par.?
apatyam asmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidur manuṣyāḥ / (5.1) Par.?
sāhaṃ vṛṇe pañca janān patitve ye khāṇḍavaprasthagatāḥ śrutās te // (5.2) Par.?
yudhiṣṭhiro bhīmasenārjunau ca mādryāśca putrau puruṣapravīrau / (6.1) Par.?
te māṃ niveśyeha diśaś catasro vibhajya pārthā mṛgayāṃ prayātāḥ // (6.2) Par.?
prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm / (7.1) Par.?
manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum // (7.2) Par.?
saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam / (8.1) Par.?
priyātithir dharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān // (8.2) Par.?
etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā / (9.1) Par.?
viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam // (9.2) Par.?
Duration=0.052817106246948 secs.