Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tataḥ kruddho daśagrīvaḥ priye putre nipātite / (1.2) Par.?
niryayau ratham āsthāya hemaratnavibhūṣitam // (1.3) Par.?
saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ / (2.1) Par.?
abhidudrāva rāmaṃ sa pothayan hariyūthapān // (2.2) Par.?
tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ / (3.1) Par.?
hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan // (3.2) Par.?
te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ / (4.1) Par.?
drumair vidhvaṃsayāṃcakrur daśagrīvasya paśyataḥ // (4.2) Par.?
tataḥ svasainyam ālokya vadhyamānam arātibhiḥ / (5.1) Par.?
māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ // (5.2) Par.?
tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ / (6.1) Par.?
rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ // (6.2) Par.?
tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān / (7.1) Par.?
atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ // (7.2) Par.?
kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata / (8.1) Par.?
abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ // (8.2) Par.?
tataste rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ / (9.1) Par.?
abhipetustadā rājan pragṛhītoccakārmukāḥ // (9.2) Par.?
tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ / (10.1) Par.?
uvāca rāmaṃ saumitrir asambhrānto bṛhad vacaḥ // (10.2) Par.?
jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān / (11.1) Par.?
jaghāna rāmastāṃścānyān ātmanaḥ pratirūpakān // (11.2) Par.?
tato haryaśvayuktena rathenādityavarcasā / (12.1) Par.?
upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ // (12.2) Par.?
mātalir uvāca / (13.1) Par.?
ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ / (13.2) Par.?
anena śakraḥ kākutstha samare daityadānavān / (13.3) Par.?
śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān // (13.4) Par.?
tad anena naravyāghra mayā yat tena saṃyuge / (14.1) Par.?
syandanena jahi kṣipraṃ rāvaṇaṃ māciraṃ kṛthāḥ // (14.2) Par.?
ityukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ / (15.1) Par.?
māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ // (15.2) Par.?
neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ / (16.1) Par.?
tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute // (16.2) Par.?
tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam / (17.1) Par.?
rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ // (17.2) Par.?
hāhākṛtāni bhūtāni rāvaṇe samabhidrute / (18.1) Par.?
siṃhanādāḥ sapaṭahā divi divyāś ca nānadan // (18.2) Par.?
sa rāmāya mahāghoraṃ visasarja niśācaraḥ / (19.1) Par.?
śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam // (19.2) Par.?
tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ / (20.1) Par.?
tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat // (20.2) Par.?
tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān / (21.1) Par.?
sahasrāyutaśo rāme śastrāṇi vividhāni ca // (21.2) Par.?
tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān / (22.1) Par.?
śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ // (22.2) Par.?
tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ / (23.1) Par.?
bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam // (23.2) Par.?
tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam / (24.1) Par.?
tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha // (24.2) Par.?
taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam / (25.1) Par.?
jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ // (25.2) Par.?
alpāvaśeṣam āyuśca tato 'manyanta rakṣasaḥ / (26.1) Par.?
brahmāstrodīraṇācchatror devagandharvakiṃnarāḥ // (26.2) Par.?
tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam / (27.1) Par.?
rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam // (27.2) Par.?
sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ / (28.1) Par.?
prajajvāla mahājvālenāgninābhipariṣkṛtaḥ // (28.2) Par.?
tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ / (29.1) Par.?
nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā // (29.2) Par.?
tatyajustaṃ mahābhāgaṃ pañca bhūtāni rāvaṇam / (30.1) Par.?
bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā // (30.2) Par.?
śarīradhātavo hyasya māṃsaṃ rudhiram eva ca / (31.1) Par.?
neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata // (31.2) Par.?
Duration=0.24868297576904 secs.