Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2921
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evaṃ stutastadā kadrvā bhagavān harivāhanaḥ / (1.2) Par.?
*meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham / (1.3) Par.?
nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot // (1.4) Par.?
te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ / (2.1) Par.?
parasparam ivātyarthaṃ garjantaḥ satataṃ divi // (2.2) Par.?
saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ / (3.1) Par.?
sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ // (3.2) Par.?
saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ / (4.1) Par.?
meghastanitanirghoṣam ambaraṃ samapadyata / (4.2) Par.?
*vidyutpavanakampitaiḥ [... au6 Zeichenjh] / (4.3) Par.?
*tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā / (4.4) Par.?
*naṣṭacandrārkakiraṇam // (4.5) Par.?
nāgānām uttamo harṣastadā varṣati vāsave / (5.1) Par.?
āpūryata mahī cāpi salilena samantataḥ / (5.2) Par.?
*rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam / (5.3) Par.?
*tadā bhūr abhavacchannā jalormibhir anekaśaḥ / (5.4) Par.?
*rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ // (5.5) Par.?
Duration=0.081792116165161 secs.