Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2937
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
jaratkārur iti proktaṃ yat tvayā sūtanandana / (1.2) Par.?
icchāmyetad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ // (1.3) Par.?
kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi / (2.1) Par.?
jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi / (2.2) Par.?
*tat tasya vacanaṃ śrutvā provāca sa mahādyutiḥ // (2.3) Par.?
sūta uvāca / (3.1) Par.?
jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam / (3.2) Par.?
śarīraṃ kāru tasyāsīt tat sa dhīmāñśanaiḥ śanaiḥ // (3.3) Par.?
kṣapayāmāsa tīvreṇa tapasetyata ucyate / (4.1) Par.?
jaratkārur iti brahman vāsuker bhaginī tathā // (4.2) Par.?
evam uktastu dharmātmā śaunakaḥ prāhasat tadā / (5.1) Par.?
ugraśravasam āmantrya upapannam iti bruvan / (5.2) Par.?
*śaunaka uvāca / (5.3) Par.?
*uktaṃ nāma yathāpūrvaṃ sarvaṃ tacchrutavān aham / (5.4) Par.?
*yathā tu jāto hyāstīka etad icchāmi veditum / (5.5) Par.?
*tacchrutvā vacanaṃ tasya sūtaḥ provāca śāstrataḥ // (5.6) Par.?
sūta uvāca / (6.1) Par.?
*saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ / (6.2) Par.?
*svasāram udyamya tadā jaratkārum ṛṣiṃ prati / (6.3) Par.?
atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ / (6.4) Par.?
tapasyabhirato dhīmān na dārān abhyakāṅkṣata // (6.5) Par.?
sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san / (7.1) Par.?
cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat // (7.2) Par.?
tato 'parasmin samprāpte kāle kasmiṃścid eva tu / (8.1) Par.?
parikṣid iti vikhyāto rājā kauravavaṃśabhṛt // (8.2) Par.?
yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi / (9.1) Par.?
babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ / (9.2) Par.?
*tathā vikhyātavāṃlloke parikṣid abhimanyujaḥ // (9.3) Par.?
mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā / (10.1) Par.?
anyāṃśca vividhān vanyāṃścacāra pṛthivīpatiḥ // (10.2) Par.?
sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā / (11.1) Par.?
pṛṣṭhato dhanur ādāya sasāra gahane vane // (11.2) Par.?
yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi / (12.1) Par.?
anvagacchad dhanuṣpāṇiḥ paryanveṣaṃstatastataḥ // (12.2) Par.?
na hi tena mṛgo viddho jīvan gacchati vai vanam / (13.1) Par.?
pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati / (13.2) Par.?
parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ // (13.3) Par.?
dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ / (14.1) Par.?
pariśrāntaḥ pipāsārta āsasāda muniṃ vane // (14.2) Par.?
gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam / (15.1) Par.?
bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ // (15.2) Par.?
tam abhidrutya vegena sa rājā saṃśitavratam / (16.1) Par.?
apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ // (16.2) Par.?
bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ / (17.1) Par.?
mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi // (17.2) Par.?
sa munistasya novāca kiṃcinmaunavrate sthitaḥ / (18.1) Par.?
tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat // (18.2) Par.?
dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata / (19.1) Par.?
na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham // (19.2) Par.?
sa rājā krodham utsṛjya vyathitastaṃ tathāgatam / (20.1) Par.?
dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ / (20.2) Par.?
*na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ / (20.3) Par.?
*svadharmanirataṃ bhūpaṃ samākṣipto 'pyadharṣayat / (20.4) Par.?
*na hi taṃ rājaśārdūlastathā dharmaparāyaṇam / (20.5) Par.?
*jānāti bharataśreṣṭhastata enam adharṣayat // (20.6) Par.?
taruṇastasya putro 'bhūt tigmatejā mahātapāḥ / (21.1) Par.?
śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ // (21.2) Par.?
sa devaṃ param īśānaṃ sarvabhūtahite ratam / (22.1) Par.?
brahmāṇam upatasthe vai kāle kāle susaṃyataḥ / (22.2) Par.?
sa tena samanujñāto brahmaṇā gṛham eyivān // (22.3) Par.?
sakhyoktaḥ krīḍamānena sa tatra hasatā kila / (23.1) Par.?
saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ / (23.2) Par.?
*uddiśya pitaraṃ tasya yacchrutvā roṣam āharat / (23.3) Par.?
ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama // (23.4) Par.?
tejasvinastava pitā tathaiva ca tapasvinaḥ / (24.1) Par.?
śavaṃ skandhena vahati mā śṛṅgin garvito bhava // (24.2) Par.?
vyāharatsvṛṣiputreṣu mā sma kiṃcid vaco vadīḥ / (25.1) Par.?
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu // (25.2) Par.?
kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ / (26.1) Par.?
darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā / (26.2) Par.?
*pitrā ca tava tat karma nānurūpam ivātmanaḥ / (26.3) Par.?
*kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ // (26.4) Par.?
Duration=0.13607501983643 secs.