Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5636
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ śāradvato vākyam ityuvāca kṛpastadā / (1.2) Par.?
yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam // (1.3) Par.?
dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat / (2.1) Par.?
tatrānurūpaṃ bhīṣmeṇa mamāpyatra giraṃ śṛṇu // (2.2) Par.?
teṣāṃ caiva gatistīrthair vāsaścaiṣāṃ pracintyatām / (3.1) Par.?
nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet // (3.2) Par.?
nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā / (4.1) Par.?
kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe // (4.2) Par.?
tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu / (5.1) Par.?
gūḍhabhāveṣu channeṣu kāle codayam āgate // (5.2) Par.?
svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ / (6.1) Par.?
udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ // (6.2) Par.?
nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ / (7.1) Par.?
mahotsāhā bhaviṣyanti pāṇḍavā hyatitejasaḥ // (7.2) Par.?
tasmād balaṃ ca kośaṃ ca nītiścāpi vidhīyatām / (8.1) Par.?
yathā kālodaye prāpte samyak taiḥ saṃdadhāmahe // (8.2) Par.?
tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ / (9.1) Par.?
niyataṃ sarvamitreṣu balavatsvabaleṣu ca // (9.2) Par.?
uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata / (10.1) Par.?
prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ // (10.2) Par.?
sāmnā bhedena dānena daṇḍena balikarmaṇā / (11.1) Par.?
nyāyenānamya ca parān balāccānamya durbalān // (11.2) Par.?
sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham / (12.1) Par.?
sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi // (12.2) Par.?
yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ / (13.1) Par.?
anyaistvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ // (13.2) Par.?
evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ / (14.1) Par.?
yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi // (14.2) Par.?
Duration=0.054382085800171 secs.