Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ / (1.2) Par.?
samānayāmāsa tadā virāṭasya dhanaṃ mahat // (1.3) Par.?
gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ / (2.1) Par.?
vanānniṣkramya gahanād bahavaḥ kurusainikāḥ // (2.2) Par.?
bhayāt saṃtrastamanasaḥ samājagmustatastataḥ / (3.1) Par.?
muktakeśā vyadṛśyanta sthitāḥ prāñjalayastadā // (3.2) Par.?
kṣutpipāsāpariśrāntā videśasthā vicetasaḥ / (4.1) Par.?
ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te // (4.2) Par.?
arjuna uvāca / (5.1) Par.?
svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana / (5.2) Par.?
nāham ārtāñjighāṃsāmi bhṛśam āśvāsayāmi vaḥ // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ / (6.2) Par.?
āyuḥkīrtiyaśodābhistam āśirbhir anandayan // (6.3) Par.?
tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ / (7.1) Par.?
panthānam upasaṃgamya phalguno vākyam abravīt // (7.2) Par.?
rājaputra pratyavekṣa samānītāni sarvaśaḥ / (8.1) Par.?
gokulāni mahābāho vīra gopālakaiḥ saha // (8.2) Par.?
tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati / (9.1) Par.?
āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ // (9.2) Par.?
gacchantu tvaritāścaiva gopālāḥ preṣitāstvayā / (10.1) Par.?
nagare priyam ākhyātuṃ ghoṣayantu ca te jayam // (10.2) Par.?
vaiśaṃpāyana uvāca / (11.1) Par.?
uttarastvaramāṇo 'tha dūtān ājñāpayat tataḥ / (11.2) Par.?
vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama // (11.3) Par.?
Duration=0.062892913818359 secs.