Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha / (1.2) Par.?
jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi // (1.3) Par.?
yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ / (2.1) Par.?
tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā // (2.2) Par.?
evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām / (3.1) Par.?
ādyaṃ liṅgaṃ yasya tasya pramāṇam āpaddharmaṃ saṃjaya taṃ nibodha // (3.2) Par.?
luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ / (4.1) Par.?
prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau // (4.2) Par.?
avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā / (5.1) Par.?
āpadyathākarmasu vartamānān vikarmasthān saṃjaya garhayeta // (5.2) Par.?
manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva / (6.1) Par.?
abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ // (6.2) Par.?
tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye / (7.1) Par.?
prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye // (7.2) Par.?
yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra / (8.1) Par.?
prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat // (8.2) Par.?
dharmeśvaraḥ kuśalo nītimāṃścāpy upāsitā brāhmaṇānāṃ manīṣī / (9.1) Par.?
nānāvidhāṃścaiva mahābalāṃśca rājanyabhojān anuśāsti kṛṣṇaḥ // (9.2) Par.?
yadi hyahaṃ visṛjan syām agarhyo yudhyamāno yadi jahyāṃ svadharmam / (10.1) Par.?
mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ // (10.2) Par.?
śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca / (11.1) Par.?
upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti // (11.2) Par.?
vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ / (12.1) Par.?
manasvinaḥ satyaparākramāśca mahābalā yādavā bhogavantaḥ // (12.2) Par.?
kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram / (13.1) Par.?
yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ // (13.2) Par.?
īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam / (14.1) Par.?
priyaśca naḥ sādhutamaśca kṛṣṇo nātikrame vacanaṃ keśavasya // (14.2) Par.?
Duration=0.0539710521698 secs.