Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6000
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ / (1.2) Par.?
āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ // (1.3) Par.?
tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ / (2.1) Par.?
yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ // (2.2) Par.?
kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau / (3.1) Par.?
bāhubhiḥ samasajjetām ubhāvapi balānvitau // (3.2) Par.?
bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ / (4.1) Par.?
bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha // (4.2) Par.?
sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ / (5.1) Par.?
prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata // (5.2) Par.?
prītyā dadau sa karṇāya mālinīṃ nagarīm atha / (6.1) Par.?
aṅgeṣu naraśārdūla sa rājāsīt sapatnajit // (6.2) Par.?
pālayāmāsa campāṃ tu karṇaḥ parabalārdanaḥ / (7.1) Par.?
duryodhanasyānumate tavāpi viditaṃ tathā // (7.2) Par.?
evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau / (8.1) Par.?
tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale // (8.2) Par.?
sa divye sahaje prādāt kuṇḍale paramārcite / (9.1) Par.?
sahajaṃ kavacaṃ caiva mohito devamāyayā // (9.2) Par.?
vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā / (10.1) Par.?
nihato vijayenājau vāsudevasya paśyataḥ // (10.2) Par.?
brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ / (11.1) Par.?
kuntyāśca varadānena māyayā ca śatakratoḥ // (11.2) Par.?
bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt / (12.1) Par.?
śalyāt tejovadhāccāpi vāsudevanayena ca // (12.2) Par.?
rudrasya devarājasya yamasya varuṇasya ca / (13.1) Par.?
kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ // (13.2) Par.?
astrāṇi divyānyādāya yudhi gāṇḍīvadhanvanā / (14.1) Par.?
hato vaikartanaḥ karṇo divākarasamadyutiḥ // (14.2) Par.?
evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ / (15.1) Par.?
na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ // (15.2) Par.?
Duration=0.093842029571533 secs.