Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6028
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā / (1.2) Par.?
śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ // (1.3) Par.?
kṣatriyāśca mahātmānaḥ saṃbandhisuhṛdastathā / (2.1) Par.?
vayasyā jñātayaścaiva bhrātaraśca pitāmaha // (2.2) Par.?
bahavaśca manuṣyendrā nānādeśasamāgatāḥ / (3.1) Par.?
ghātitā rājyalubdhena mayaikena pitāmaha // (3.2) Par.?
tāṃstādṛśān ahaṃ hatvā dharmanityānmahīkṣitaḥ / (4.1) Par.?
asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana // (4.2) Par.?
dahyāmyaniśam adyāhaṃ cintayānaḥ punaḥ punaḥ / (5.1) Par.?
hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām // (5.2) Par.?
dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān / (6.1) Par.?
koṭiśaśca narān anyān paritapye pitāmaha // (6.2) Par.?
kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati / (7.1) Par.?
vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā // (7.2) Par.?
asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān / (8.1) Par.?
ākrośantyaḥ kṛśā dīnā nipatantyaśca bhūtale // (8.2) Par.?
apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ / (9.1) Par.?
tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam // (9.2) Par.?
vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ / (10.1) Par.?
vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam // (10.2) Par.?
te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam / (11.1) Par.?
narake nipatiṣyāmo hyadhaḥśirasa eva ca // (11.2) Par.?
śarīrāṇi vimokṣyāmastapasogreṇa sattama / (12.1) Par.?
āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha // (12.2) Par.?
Duration=0.041249990463257 secs.