Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ / (1.2) Par.?
kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha // (1.3) Par.?
rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ / (2.1) Par.?
yayur āśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ // (2.2) Par.?
te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam / (3.1) Par.?
dehanyāsaḥ kṛto yatra kṣatriyaistair mahātmabhiḥ // (3.2) Par.?
gajāśvadehāsthicayaiḥ parvatair iva saṃcitam / (4.1) Par.?
naraśīrṣakapālaiśca śaṅkhair iva samācitam // (4.2) Par.?
citāsahasrair nicitaṃ varmaśastrasamākulam / (5.1) Par.?
āpānabhūmiṃ kālasya tadā bhuktojjhitām iva // (5.2) Par.?
bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam / (6.1) Par.?
paśyantaste kurukṣetraṃ yayur āśu mahārathāḥ // (6.2) Par.?
gacchann eva mahābāhuḥ sarvayādavanandanaḥ / (7.1) Par.?
yudhiṣṭhirāya provāca jāmadagnyasya vikramam // (7.2) Par.?
amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ / (8.1) Par.?
yeṣu saṃtarpayāmāsa pūrvān kṣatriyaśoṇitaiḥ // (8.2) Par.?
triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / (9.1) Par.?
ihedānīṃ tato rāmaḥ karmaṇo virarāma ha // (9.2) Par.?
yudhiṣṭhira uvāca / (10.1) Par.?
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā / (10.2) Par.?
rāmeṇeti yad āttha tvam atra me saṃśayo mahān // (10.3) Par.?
kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava / (11.1) Par.?
kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama // (11.2) Par.?
mahātmanā bhagavatā rāmeṇa yadupuṃgava / (12.1) Par.?
katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam // (12.2) Par.?
mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ / (13.1) Par.?
tathābhūcca mahī kīrṇā kṣatriyair vadatāṃ vara // (13.2) Par.?
evaṃ me chinddhi vārṣṇeya saṃśayaṃ tārkṣyaketana / (14.1) Par.?
āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja // (14.2) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ / (15.2) Par.?
yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī // (15.3) Par.?
Duration=0.061064004898071 secs.