Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira // (1.3) Par.?
śakra uvāca / (2.1) Par.?
kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran / (2.2) Par.?
pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat // (2.3) Par.?
bṛhaspatir uvāca / (3.1) Par.?
sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran / (3.2) Par.?
pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat // (3.3) Par.?
etad ekapadaṃ śakra sarvalokasukhāvaham / (4.1) Par.?
ācaran sarvabhūteṣu priyo bhavati sarvadā // (4.2) Par.?
yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ / (5.1) Par.?
dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran // (5.2) Par.?
yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate / (6.1) Par.?
smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati // (6.2) Par.?
dānam eva hi sarvatra sāntvenānabhijalpitam / (7.1) Par.?
na prīṇayati bhūtāni nirvyañjanam ivāśanam // (7.2) Par.?
adātā hyapi bhūtānāṃ madhurām īrayan giram / (8.1) Par.?
sarvalokam imaṃ śakra sāntvena kurute vaśe // (8.2) Par.?
tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha / (9.1) Par.?
phalaṃ ca janayatyevaṃ na cāsyodvijate janaḥ // (9.2) Par.?
sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca / (10.1) Par.?
samyag āsevyamānasya tulyaṃ jātu na vidyate // (10.2) Par.?
bhīṣma uvāca / (11.1) Par.?
ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā / (11.2) Par.?
tathā tvam api kaunteya samyag etat samācara // (11.3) Par.?
Duration=0.043270111083984 secs.