Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Customs and taxes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yadā rājā samartho 'pi kośārthī syānmahāmate / (1.2) Par.?
kathaṃ pravarteta tadā tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
yathādeśaṃ yathākālam api caiva yathābalam / (2.2) Par.?
anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ // (2.3) Par.?
yathā tāsāṃ ca manyeta śreya ātmana eva ca / (3.1) Par.?
tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet // (3.2) Par.?
madhudohaṃ duhed rāṣṭraṃ bhramarānna vipātayet / (4.1) Par.?
vatsāpekṣī duheccaiva stanāṃśca na vikuṭṭayet // (4.2) Par.?
jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa / (5.1) Par.?
vyāghrīva ca haret putram adaṣṭvā mā pated iti // (5.2) Par.?
alpenālpena deyena vardhamānaṃ pradāpayet / (6.1) Par.?
tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret // (6.2) Par.?
damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet / (7.1) Par.?
mṛdupūrvaṃ prayatnena pāśān abhyavahārayet // (7.2) Par.?
sakṛt pāśāvakīrṇāste na bhaviṣyanti durdamāḥ / (8.1) Par.?
ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ // (8.2) Par.?
tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ / (9.1) Par.?
yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ // (9.2) Par.?
tatastān bhedayitvātha parasparavivakṣitān / (10.1) Par.?
bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ // (10.2) Par.?
na cāsthāne na cākāle karān ebhyo 'nupātayet / (11.1) Par.?
ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi // (11.2) Par.?
upāyān prabravīmyetānna me māyā vivakṣitā / (12.1) Par.?
anupāyena damayan prakopayati vājinaḥ // (12.2) Par.?
pānāgārāṇi veśāśca veśaprāpaṇikāstathā / (13.1) Par.?
kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ // (13.2) Par.?
niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ / (14.1) Par.?
ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ // (14.2) Par.?
na kenacid yācitavyaḥ kaścit kiṃcid anāpadi / (15.1) Par.?
iti vyavasthā bhūtānāṃ purastānmanunā kṛtā // (15.2) Par.?
sarve tathā na jīveyur na kuryuḥ karma ced iha / (16.1) Par.?
sarva eva trayo lokā na bhaveyur asaṃśayam // (16.2) Par.?
prabhur niyamane rājā ya etānna niyacchati / (17.1) Par.?
bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ / (17.2) Par.?
tathā kṛtasya dharmasya caturbhāgam upāśnute // (17.3) Par.?
sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ / (18.1) Par.?
kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet // (18.2) Par.?
āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ / (19.1) Par.?
dātavyaṃ dharmatastebhyastvanukrośād dayārthinā // (19.2) Par.?
mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ / (20.1) Par.?
iṣṭādātāra evaite naite bhūtasya bhāvakāḥ // (20.2) Par.?
ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ / (21.1) Par.?
te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ // (21.2) Par.?
daṇḍyāste ca mahārāja dhanādānaprayojanāḥ / (22.1) Par.?
prayogaṃ kārayeyustān yathā balikarāṃstathā // (22.2) Par.?
kṛṣigorakṣyavāṇijyaṃ yaccānyat kiṃcid īdṛśam / (23.1) Par.?
puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ // (23.2) Par.?
naraścet kṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ / (24.1) Par.?
saṃśayaṃ labhate kiṃcit tena rājā vigarhyate // (24.2) Par.?
dhaninaḥ pūjayennityaṃ yānācchādanabhojanaiḥ / (25.1) Par.?
vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha // (25.2) Par.?
aṅgam etanmahad rājñāṃ dhanino nāma bhārata / (26.1) Par.?
kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ // (26.2) Par.?
prājñaḥ śūro dhanasthaśca svām dhārmika eva ca / (27.1) Par.?
tapasvī satyavādī ca buddhimāṃścābhirakṣati // (27.2) Par.?
tasmād eteṣu sarveṣu prītimān bhava pārthiva / (28.1) Par.?
satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya // (28.2) Par.?
evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase / (29.1) Par.?
satyārjavaparo rājanmitrakośasamanvitaḥ // (29.2) Par.?
Duration=0.090789079666138 secs.