Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yathā jayārthinaḥ senāṃ nayanti bharatarṣabha / (1.2) Par.?
īṣad dharmaṃ prapīḍyāpi tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
satyena hi sthitā dharmā upapattyā tathāpare / (2.2) Par.?
sādhvācāratayā kecit tathaivaupayikā api / (2.3) Par.?
upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ // (2.4) Par.?
nirmaryādā dasyavastu bhavanti paripanthinaḥ / (3.1) Par.?
teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam / (3.2) Par.?
kāryāṇāṃ samprasiddhyarthaṃ tān upāyānnibodha me // (3.3) Par.?
ubhe prajñe veditavye ṛjvī vakrā ca bhārata / (4.1) Par.?
jānan vakrāṃ na seveta pratibādheta cāgatām // (4.2) Par.?
amitrā eva rājānaṃ bhedenopacarantyuta / (5.1) Par.?
tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate // (5.2) Par.?
gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca / (6.1) Par.?
śalyakaṅkaṭalohāni tanutrāṇi matāni ca // (6.2) Par.?
śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ / (7.1) Par.?
nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te // (7.2) Par.?
ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ / (8.1) Par.?
phalakānyatha carmāṇi pratikalpyānyanekaśaḥ / (8.2) Par.?
abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ // (8.3) Par.?
caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate / (9.1) Par.?
pakvasasyā hi pṛthivī bhavatyambumatī tathā // (9.2) Par.?
naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata / (10.1) Par.?
tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā / (10.2) Par.?
eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane // (10.3) Par.?
jalavāṃstṛṇavānmārgaḥ samo gamyaḥ praśasyate / (11.1) Par.?
cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ // (11.2) Par.?
navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva / (12.1) Par.?
tasmāt sarvāsu senāsu yojayanti jayārthinaḥ // (12.2) Par.?
āvāsastoyavān durgaḥ paryākāśaḥ praśasyate / (13.1) Par.?
pareṣām upasarpāṇāṃ pratiṣedhastathā bhavet // (13.2) Par.?
ākāśaṃ tu vanābhyāśe manyante guṇavattaram / (14.1) Par.?
bahubhir guṇajātaistu ye yuddhakuśalā janāḥ // (14.2) Par.?
upanyāso 'pasarpāṇāṃ padātīnāṃ ca gūhanam / (15.1) Par.?
atha śatrupratīghātam āpadarthaṃ parāyaṇam // (15.2) Par.?
saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva / (16.1) Par.?
anena vidhinā rājañ jigīṣetāpi durjayān // (16.2) Par.?
yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ / (17.1) Par.?
pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira // (17.2) Par.?
akardamām anudakām amaryādām aloṣṭakām / (18.1) Par.?
aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ // (18.2) Par.?
samā nirudakākāśā rathabhūmiḥ praśasyate / (19.1) Par.?
nīcadrumā mahākakṣā sodakā hastiyodhinām // (19.2) Par.?
bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā / (20.1) Par.?
padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca // (20.2) Par.?
padātibahulā senā dṛḍhā bhavati bhārata / (21.1) Par.?
rathāśvabahulā senā sudineṣu praśasyate // (21.2) Par.?
padātināgabahulā prāvṛṭkāle praśasyate / (22.1) Par.?
guṇān etān prasaṃkhyāya deśakālau prayojayet // (22.2) Par.?
evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ / (23.1) Par.?
vijayaṃ labhate nityaṃ senāṃ samyak prayojayan // (23.2) Par.?
prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet / (24.1) Par.?
mokṣe prayāṇe calane pānabhojanakālayoḥ // (24.2) Par.?
atikṣiptān vyatikṣiptān vihatān pratanūkṛtān / (25.1) Par.?
suvisrambhān kṛtārambhān upanyāsapratāpitān / (25.2) Par.?
bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ // (25.3) Par.?
pāraṃparyāgate dvāre ye kecid anuvartinaḥ / (26.1) Par.?
paricaryāvaroddhāro ye ca kecana valginaḥ // (26.2) Par.?
anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca / (27.1) Par.?
samānāśanapānāste kāryā dviguṇavetanāḥ // (27.2) Par.?
daśādhipatayaḥ kāryāḥ śatādhipatayastathā / (28.1) Par.?
teṣāṃ sahasrādhipatiṃ kuryācchūram atandritam // (28.2) Par.?
yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe / (29.1) Par.?
yathā jayārthaṃ saṃgrāme na jahyāma parasparam // (29.2) Par.?
ihaiva te nivartantāṃ ye naḥ kecana bhīravaḥ / (30.1) Par.?
na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati // (30.2) Par.?
ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge / (31.1) Par.?
dravyanāśo vadho 'kīrtir ayaśaśca palāyane // (31.2) Par.?
amanojñāsukhā vācaḥ puruṣasya palāyataḥ / (32.1) Par.?
pratispandauṣṭhadantasya nyastasarvāyudhasya ca // (32.2) Par.?
hitvā palāyamānasya sahāyān prāṇasaṃśaye / (33.1) Par.?
amitrair anubaddhasya dviṣatām astu nastathā // (33.2) Par.?
manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ / (34.1) Par.?
rāśivardhanamātrāste naiva te pretya no iha // (34.2) Par.?
amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam / (35.1) Par.?
jayinaṃ suhṛdastāta vandanair maṅgalena ca // (35.2) Par.?
yasya sma vyasane rājann anumodanti śatravaḥ / (36.1) Par.?
tad asahyataraṃ duḥkham ahaṃ manye vadhād api // (36.2) Par.?
śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca / (37.1) Par.?
sā bhīrūṇāṃ parān yāti śūrastām adhigacchati // (37.2) Par.?
te vayaṃ svargam icchantaḥ saṃgrāme tyaktajīvitāḥ / (38.1) Par.?
jayanto vadhyamānā vā prāptum arhāma sadgatim // (38.2) Par.?
evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ / (39.1) Par.?
amitravāhinīṃ vīrāḥ sampragāhantyabhīravaḥ // (39.2) Par.?
agrataḥ puruṣānīkam asicarmavatāṃ bhavet / (40.1) Par.?
pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā // (40.2) Par.?
pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam / (41.1) Par.?
api hyasmin pare gṛddhā bhaveyur ye purogamāḥ // (41.2) Par.?
ye purastād abhimatāḥ sattvavanto manasvinaḥ / (42.1) Par.?
te pūrvam abhivarteraṃstān anvag itare janāḥ // (42.2) Par.?
api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ / (43.1) Par.?
skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ // (43.2) Par.?
saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn / (44.1) Par.?
sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha // (44.2) Par.?
samprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam / (45.1) Par.?
pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti // (45.2) Par.?
āgataṃ no mitrabalaṃ praharadhvam abhītavat / (46.1) Par.?
śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam // (46.2) Par.?
kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān / (47.1) Par.?
bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān // (47.2) Par.?
Duration=0.23019909858704 secs.