Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kliśyamāneṣu bhūteṣu taistair bhāvaistatastataḥ / (1.2) Par.?
durgāṇyatitared yena tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ / (2.2) Par.?
vartante saṃyatātmāno durgāṇyatitaranti te // (2.3) Par.?
ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā / (3.1) Par.?
viṣayāṃśca nigṛhṇanti durgāṇyatitaranti te // (3.2) Par.?
vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ / (4.1) Par.?
nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te // (4.2) Par.?
mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ / (5.1) Par.?
varjayanti divāsvapnaṃ durgāṇyatitaranti te // (5.2) Par.?
sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau / (6.1) Par.?
agnihotraparāḥ santo durgāṇyatitaranti te // (6.2) Par.?
ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ / (7.1) Par.?
viṣayān parirakṣanto durgāṇyatitaranti te // (7.2) Par.?
āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam / (8.1) Par.?
dharmeṇa jayam icchanto durgāṇyatitaranti te // (8.2) Par.?
ye pāpāni na kurvanti karmaṇā manasā girā / (9.1) Par.?
nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te // (9.2) Par.?
ye vadantīha satyāni prāṇatyāge 'pyupasthite / (10.1) Par.?
pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te // (10.2) Par.?
anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate / (11.1) Par.?
taponityāḥ sutapaso durgāṇyatitaranti te // (11.2) Par.?
karmāṇyakuhakārthāni yeṣāṃ vācaśca sūnṛtāḥ / (12.1) Par.?
yeṣām arthāśca sādhvarthā durgāṇyatitaranti te // (12.2) Par.?
ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ / (13.1) Par.?
vidyāvedavratasnātā durgāṇyatitaranti te // (13.2) Par.?
ye ca saṃśāntarajasaḥ saṃśāntatamasaśca ye / (14.1) Par.?
satye sthitā mahātmāno durgāṇyatitaranti te // (14.2) Par.?
yeṣāṃ na kaścit trasati trasanti na ca kasyacit / (15.1) Par.?
yeṣām ātmasamo loko durgāṇyatitaranti te // (15.2) Par.?
paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ / (16.1) Par.?
grāmyād annānnivṛttāśca durgāṇyatitaranti te // (16.2) Par.?
sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate / (17.1) Par.?
ye śraddadhānā dāntāśca durgāṇyatitaranti te // (17.2) Par.?
ye na mānitam icchanti mānayanti ca ye param / (18.1) Par.?
mānyamānā na manyante durgāṇyatitaranti te // (18.2) Par.?
ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ / (19.1) Par.?
suviśuddhena manasā durgāṇyatitaranti te // (19.2) Par.?
ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca / (20.1) Par.?
na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te // (20.2) Par.?
madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ / (21.1) Par.?
janmaprabhṛti madyaṃ ca durgāṇyatitaranti te // (21.2) Par.?
yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam / (22.1) Par.?
vāk satyavacanārthāya durgāṇyatitaranti te // (22.2) Par.?
īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam / (23.1) Par.?
bhaktā nārāyaṇaṃ ye ca durgāṇyatitaranti te // (23.2) Par.?
ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ / (24.1) Par.?
suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ // (24.2) Par.?
ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet / (25.1) Par.?
icchan prabhur acintyātmā govindaḥ puruṣottamaḥ // (25.2) Par.?
sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha / (26.1) Par.?
rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ // (26.2) Par.?
ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim / (27.1) Par.?
te tarantīha durgāṇi na me 'trāsti vicāraṇā // (27.2) Par.?
durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca / (28.1) Par.?
pāṭhayanti ca viprebhyo durgāṇyatitaranti te // (28.2) Par.?
iti kṛtyasamuddeśaḥ kīrtitaste mayānagha / (29.1) Par.?
saṃtared yena durgāṇi paratreha ca mānavaḥ // (29.2) Par.?
Duration=0.12917709350586 secs.