Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature, dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6108
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet / (1.2) Par.?
tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam / (2.2) Par.?
yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet // (2.3) Par.?
na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ / (3.1) Par.?
uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira // (3.2) Par.?
jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ / (4.1) Par.?
tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ // (4.2) Par.?
tapasastasya cānte vai prītimān abhavat prabhuḥ / (5.1) Par.?
vareṇa chandayāmāsa tataścainaṃ pitāmahaḥ // (5.2) Par.?
uṣṭra uvāca / (6.1) Par.?
bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam / (6.2) Par.?
yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho // (6.3) Par.?
bhīṣma uvāca / (7.1) Par.?
evam astviti coktaḥ sa varadena mahātmanā / (7.2) Par.?
pratilabhya varaṃ śreṣṭhaṃ yayāvuṣṭraḥ svakaṃ vanam // (7.3) Par.?
sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ / (8.1) Par.?
na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ // (8.2) Par.?
sa kadācit prasāryaivaṃ tāṃ grīvāṃ śatayojanām / (9.1) Par.?
cacārāśrāntahṛdayo vātaścāgāt tato mahān // (9.2) Par.?
sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ / (10.1) Par.?
āstātha varṣam abhyāgāt sumahat plāvayajjagat // (10.2) Par.?
atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ / (11.1) Par.?
sadārastāṃ guhām āśu praviveśa jalārditaḥ // (11.2) Par.?
sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ / (12.1) Par.?
abhakṣayat tato grīvām uṣṭrasya bharatarṣabha // (12.2) Par.?
yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ / (13.1) Par.?
tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ // (13.2) Par.?
yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ / (14.1) Par.?
tāvat tena sadāreṇa jambukena sa bhakṣitaḥ // (14.2) Par.?
sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā / (15.1) Par.?
vigate vātavarṣe ca niścakrāma guhāmukhāt // (15.2) Par.?
evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā / (16.1) Par.?
ālasyasya kramāt paśya mahad doṣam upāgatam // (16.2) Par.?
tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ / (17.1) Par.?
vartasva buddhimūlaṃ hi vijayaṃ manur abravīt // (17.2) Par.?
buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata / (18.1) Par.?
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca // (18.2) Par.?
rājyaṃ tiṣṭhati dakṣasya saṃgṛhītendriyasya ca / (19.1) Par.?
guptamantraśrutavataḥ susahāyasya cānagha // (19.2) Par.?
parīkṣyakāriṇo 'rthāśca tiṣṭhantīha yudhiṣṭhira / (20.1) Par.?
sahāyayuktena mahī kṛtsnā śakyā praśāsitum // (20.2) Par.?
idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva / (21.1) Par.?
mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan // (21.2) Par.?
Duration=0.19346714019775 secs.