Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
hīne paramake dharme sarvalokātilaṅghini / (1.2) Par.?
sarvasmin dasyusādbhūte pṛthivyām upajīvane // (1.3) Par.?
kenāsmin brāhmaṇo jīvejjaghanye kāla āgate / (2.1) Par.?
asaṃtyajan putrapautrān anukrośāt pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
vijñānabalam āsthāya jīvitavyaṃ tathāgate / (3.2) Par.?
sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana // (3.3) Par.?
asādhubhyo nirādāya sādhubhyo yaḥ prayacchati / (4.1) Par.?
ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ // (4.2) Par.?
suroṣeṇātmano rājan rājye sthitim akopayan / (5.1) Par.?
adattam apyādadīta dātur vittaṃ mameti vā // (5.2) Par.?
vijñānabalapūto yo vartate ninditeṣvapi / (6.1) Par.?
vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati // (6.2) Par.?
yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate / (7.1) Par.?
tejasābhipravardhante balavanto yudhiṣṭhira // (7.2) Par.?
yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati / (8.1) Par.?
tad eva madhyāḥ sevante medhāvī cāpyathottaram // (8.2) Par.?
ṛtvikpurohitācāryān satkṛtair abhipūjitān / (9.1) Par.?
na brāhmaṇān yātayeta doṣān prāpnoti yātayan // (9.2) Par.?
etat pramāṇaṃ lokasya cakṣur etat sanātanam / (10.1) Par.?
tat pramāṇo 'vagāheta tena tat sādhvasādhu vā // (10.2) Par.?
bahūni grāmavāstavyā roṣād brūyuḥ parasparam / (11.1) Par.?
na teṣāṃ vacanād rājā satkuryād yātayeta vā // (11.2) Par.?
na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana / (12.1) Par.?
karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ // (12.2) Par.?
na vai satāṃ vṛttam etat parivādo na paiśunam / (13.1) Par.?
guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira // (13.2) Par.?
yathā samadhurau damyau sudāntau sādhuvāhinau / (14.1) Par.?
dhuram udyamya vahatastathā varteta vai nṛpaḥ / (14.2) Par.?
yathā yathāsya vahataḥ sahāyāḥ syustathāpare // (14.3) Par.?
ācāram eva manyante garīyo dharmalakṣaṇam / (15.1) Par.?
apare naivam icchanti ye śaṅkhalikhitapriyāḥ / (15.2) Par.?
mārdavād atha lobhād vā te brūyur vākyam īdṛśam // (15.3) Par.?
ārṣam apyatra paśyanti vikarmasthasya yāpanam / (16.1) Par.?
na cārṣāt sadṛśaṃ kiṃcit pramāṇaṃ vidyate kvacit // (16.2) Par.?
devā api vikarmasthaṃ yātayanti narādhamam / (17.1) Par.?
vyājena vindan vittaṃ hi dharmāt tu parihīyate // (17.2) Par.?
sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ / (18.1) Par.?
hṛdayenābhyanujñāto yo dharmastaṃ vyavasyati // (18.2) Par.?
yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit / (19.1) Par.?
aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum // (19.2) Par.?
yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet / (20.1) Par.?
kakṣe rudhirapātena tathā dharmapadaṃ nayet // (20.2) Par.?
evaṃ sadbhir vinītena pathā gantavyam acyuta / (21.1) Par.?
rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira // (21.2) Par.?
Duration=0.067939043045044 secs.