Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): State finances

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6126
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ / (1.2) Par.?
kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate // (1.3) Par.?
tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet / (2.1) Par.?
paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ // (2.2) Par.?
na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate / (3.1) Par.?
padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret // (3.2) Par.?
abalasya kutaḥ kośo hyakośasya kuto balam / (4.1) Par.?
abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet // (4.2) Par.?
uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā / (5.1) Par.?
tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet // (5.2) Par.?
hīnakośaṃ hi rājānam avajānanti mānavāḥ / (6.1) Par.?
na cāsyālpena tuṣyanti kāryam abhyutsahanti ca // (6.2) Par.?
śriyo hi kāraṇād rājā satkriyāṃ labhate parām / (7.1) Par.?
sāsya gūhati pāpāni vāso guhyam iva striyāḥ // (7.2) Par.?
ṛddhim asyānuvartante purā viprakṛtā janāḥ / (8.1) Par.?
śālāvṛkā ivājasraṃ jighāṃsūn iva vindati / (8.2) Par.?
īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama // (8.3) Par.?
udyacched eva na glāyed udyamo hyeva pauruṣam / (9.1) Par.?
apyaparvaṇi bhajyeta na nameteha kasyacit // (9.2) Par.?
apyaraṇyaṃ samāśritya cared dasyugaṇaiḥ saha / (10.1) Par.?
na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret / (10.2) Par.?
dasyūnāṃ sulabhā senā raudrakarmasu bhārata // (10.3) Par.?
ekāntena hyamaryādāt sarvo 'pyudvijate janaḥ / (11.1) Par.?
dasyavo 'pyupaśaṅkante niranukrośakāriṇaḥ // (11.2) Par.?
sthāpayed eva maryādāṃ janacittaprasādinīm / (12.1) Par.?
alpāpyatheha maryādā loke bhavati pūjitā // (12.2) Par.?
nāyaṃ loko 'sti na para iti vyavasito janaḥ / (13.1) Par.?
nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini // (13.2) Par.?
yathā sadbhiḥ parādānam ahiṃsā dasyubhistathā / (14.1) Par.?
anurajyanti bhūtāni samaryādeṣu dasyuṣu // (14.2) Par.?
ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā / (15.1) Par.?
brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā / (15.2) Par.?
striyā moṣaḥ paristhānaṃ dasyuṣvetad vigarhitam // (15.3) Par.?
sa eṣa eva bhavati dasyur etāni varjayan / (16.1) Par.?
abhisaṃdadhate ye na vināśāyāsya bhārata / (16.2) Par.?
naśeṣam evopālabhya na kurvantīti niścayaḥ // (16.3) Par.?
tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ / (17.1) Par.?
na balastho 'ham asmīti nṛśaṃsāni samācaret // (17.2) Par.?
saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ / (18.1) Par.?
niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam // (18.2) Par.?
Duration=0.061279058456421 secs.