Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ / (1.2) Par.?
kapotam agnau patitaṃ vākyaṃ punar uvāca ha // (1.3) Par.?
kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā / (2.1) Par.?
bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ // (2.2) Par.?
sa vinindann athātmānaṃ punaḥ punar uvāca ha / (3.1) Par.?
dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam / (3.2) Par.?
śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ // (3.3) Par.?
nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ / (4.1) Par.?
dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā // (4.2) Par.?
so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca / (5.1) Par.?
upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā // (5.2) Par.?
adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam / (6.1) Par.?
yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmyahaṃ tathā // (6.2) Par.?
kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ / (7.1) Par.?
upavāsair bahuvidhaiścariṣye pāralaukikam // (7.2) Par.?
aho dehapradānena darśitātithipūjanā / (8.1) Par.?
tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ / (8.2) Par.?
dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame // (8.3) Par.?
evam uktvā viniścitya raudrakarmā sa lubdhakaḥ / (9.1) Par.?
mahāprasthānam āśritya prayayau saṃśitavrataḥ // (9.2) Par.?
tato yaṣṭiṃ śalākāśca kṣārakaṃ pañjaraṃ tathā / (10.1) Par.?
tāṃśca baddhā kapotān sa sampramucyotsasarja ha // (10.2) Par.?
Duration=0.074113130569458 secs.