Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): life, jīva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharadvāja uvāca / (1.1) Par.?
yadi prāṇāyate vāyur vāyur eva viceṣṭate / (1.2) Par.?
śvasityābhāṣate caiva tasmājjīvo nirarthakaḥ // (1.3) Par.?
yadyūṣmabhāva āgneyo vahninā pacyate yadi / (2.1) Par.?
agnir jarayate caiva tasmājjīvo nirarthakaḥ // (2.2) Par.?
jantoḥ pramīyamāṇasya jīvo naivopalabhyate / (3.1) Par.?
vāyur eva jahātyenam ūṣmabhāvaśca naśyati // (3.2) Par.?
yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā / (4.1) Par.?
vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ // (4.2) Par.?
śleṣo yadi ca vātena yadi tasmāt praṇaśyati / (5.1) Par.?
mahārṇavavimuktatvād anyat salilabhājanam // (5.2) Par.?
kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane / (6.1) Par.?
prakṣiptaṃ naśyati kṣipraṃ yathā naśyatyasau tathā // (6.2) Par.?
pañcasādhāraṇe hyasmiñ śarīre jīvitaṃ kutaḥ / (7.1) Par.?
yeṣām anyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ // (7.2) Par.?
naśyantyāpo hyanāhārād vāyur ucchvāsanigrahāt / (8.1) Par.?
naśyate koṣṭhabhedāt kham agnir naśyatyabhojanāt // (8.2) Par.?
vyādhivraṇaparikleśair medinī caiva śīryate / (9.1) Par.?
pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcadhā // (9.2) Par.?
tasmin pañcatvam āpanne jīvaḥ kim anudhāvati / (10.1) Par.?
kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā // (10.2) Par.?
eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti / (11.1) Par.?
yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati // (11.2) Par.?
gauśca pratigrahītā ca dātā caiva samaṃ yadā / (12.1) Par.?
ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ // (12.2) Par.?
vihagair upayuktasya śailāgrāt patitasya vā / (13.1) Par.?
agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ // (13.2) Par.?
chinnasya yadi vṛkṣasya na mūlaṃ pratirohati / (14.1) Par.?
bījānyasya pravartante mṛtaḥ kva punar eṣyati // (14.2) Par.?
bījamātraṃ purā sṛṣṭaṃ yad etat parivartate / (15.1) Par.?
mṛtā mṛtāḥ praṇaśyanti bījād bījaṃ pravartate // (15.2) Par.?
Duration=0.055679082870483 secs.