Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6177
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharadvāja uvāca / (1.1) Par.?
brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama / (1.2) Par.?
vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara // (1.3) Par.?
bhṛgur uvāca / (2.1) Par.?
jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ / (2.2) Par.?
vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ // (2.3) Par.?
śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ / (3.1) Par.?
nityavratī satyaparaḥ sa vai brāhmaṇa ucyate // (3.2) Par.?
satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā / (4.1) Par.?
tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ // (4.2) Par.?
kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ / (5.1) Par.?
dānādānaratir yaśca sa vai kṣatriya ucyate // (5.2) Par.?
kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ / (6.1) Par.?
vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ // (6.2) Par.?
sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ / (7.1) Par.?
tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ // (7.2) Par.?
śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate / (8.1) Par.?
na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ // (8.2) Par.?
sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ / (9.1) Par.?
etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ // (9.2) Par.?
nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt / (10.1) Par.?
vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ // (10.2) Par.?
yasya sarve samārambhā nirāśīrbandhanāstviha / (11.1) Par.?
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // (11.2) Par.?
ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataścaret / (12.1) Par.?
avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ // (12.2) Par.?
parigrahān parityajya bhaved buddhyā jitendriyaḥ / (13.1) Par.?
aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam // (13.2) Par.?
taponityena dāntena muninā saṃyatātmanā / (14.1) Par.?
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā // (14.2) Par.?
indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ / (15.1) Par.?
avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam // (15.2) Par.?
manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet / (16.1) Par.?
nirvāṇād eva nirvāṇo na ca kiṃcid vicintayet / (16.2) Par.?
sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati // (16.3) Par.?
śaucena satataṃ yuktastathācārasamanvitaḥ / (17.1) Par.?
sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam // (17.2) Par.?
Duration=0.055170059204102 secs.