Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1) Par.?
yathā vyaktam idaṃ śete svapne carati cetanam / (1.2) Par.?
jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau // (1.3) Par.?
yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā / (2.1) Par.?
tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati // (2.2) Par.?
sa eva lulite tasmin yathā rūpaṃ na paśyati / (3.1) Par.?
tathendriyākulībhāve jñeyaṃ jñāne na paśyati // (3.2) Par.?
abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ / (4.1) Par.?
duṣṭasya manasaḥ pañca sampraduṣyanti mānasāḥ // (4.2) Par.?
ajñānatṛpto viṣayeṣvavagāḍho na dṛśyate / (5.1) Par.?
adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate // (5.2) Par.?
tarṣacchedo na bhavati puruṣasyeha kalmaṣāt / (6.1) Par.?
nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā // (6.2) Par.?
viṣayeṣu ca saṃsargācchāśvatasya nasaṃśrayāt / (7.1) Par.?
manasā cānyad ākāṅkṣan paraṃ na pratipadyate // (7.2) Par.?
jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ / (8.1) Par.?
athādarśatalaprakhye paśyatyātmānam ātmani // (8.2) Par.?
prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī / (9.1) Par.?
tasmād indriyarūpebhyo yacched ātmānam ātmanā // (9.2) Par.?
indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ / (10.1) Par.?
buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param // (10.2) Par.?
avyaktāt prasṛtaṃ jñānaṃ tato buddhistato manaḥ / (11.1) Par.?
manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati // (11.2) Par.?
yastāṃstyajati śabdādīn sarvāśca vyaktayastathā / (12.1) Par.?
vimuñcatyākṛtigrāmāṃstānmuktvāmṛtam aśnute // (12.2) Par.?
udyan hi savitā yadvat sṛjate raśmimaṇḍalam / (13.1) Par.?
sa evāstam upāgacchaṃstad evātmani yacchati // (13.2) Par.?
antarātmā tathā deham āviśyendriyaraśmibhiḥ / (14.1) Par.?
prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati // (14.2) Par.?
praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ / (15.1) Par.?
prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān // (15.2) Par.?
viṣayā vinivartante nirāhārasya dehinaḥ / (16.1) Par.?
rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate // (16.2) Par.?
buddhiḥ karmaguṇair hīnā yadā manasi vartate / (17.1) Par.?
tadā sampadyate brahma tatraiva pralayaṃ gatam // (17.2) Par.?
asparśanam aśṛṇvānam anāsvādam adarśanam / (18.1) Par.?
aghrāṇam avitarkaṃ ca sattvaṃ praviśate param // (18.2) Par.?
manasyākṛtayo magnā manastvatigataṃ matim / (19.1) Par.?
matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param // (19.2) Par.?
indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ / (20.1) Par.?
na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati // (20.2) Par.?
Duration=0.1051070690155 secs.