Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6216
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ / (1.2) Par.?
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ / (2.2) Par.?
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // (2.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
jaigīṣavyasya saṃvādam asitasya ca bhārata // (3.2) Par.?
jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam / (4.1) Par.?
akrudhyantam ahṛṣyantam asito devalo 'bravīt // (4.2) Par.?
na prīyase vandyamāno nindyamāno na kupyasi / (5.1) Par.?
kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam // (5.2) Par.?
iti tenānuyuktaḥ sa tam uvāca mahātapāḥ / (6.1) Par.?
mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci // (6.2) Par.?
yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām / (7.1) Par.?
tāṃ te 'haṃ sampravakṣyāmi yanmāṃ pṛcchasi vai dvija // (7.2) Par.?
nindatsu ca samo nityaṃ praśaṃsatsu ca devala / (8.1) Par.?
nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye // (8.2) Par.?
uktāśca na vivakṣanti vaktāram ahite ratam / (9.1) Par.?
pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ // (9.2) Par.?
nāprāptam anuśocanti prāptakālāni kurvate / (10.1) Par.?
na cātītāni śocanti na cainān pratijānate // (10.2) Par.?
samprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala / (11.1) Par.?
yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ // (11.2) Par.?
pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ / (12.1) Par.?
manasā karmaṇā vācā nāparādhyanti kasyacit // (12.2) Par.?
anīrṣavo na cānyonyaṃ vihiṃsanti kadācana / (13.1) Par.?
na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ // (13.2) Par.?
nindāpraśaṃse cātyarthaṃ na vadanti parasya ye / (14.1) Par.?
na ca nindāpraśaṃsābhyāṃ vikriyante kadācana // (14.2) Par.?
sarvataśca praśāntā ye sarvabhūtahite ratāḥ / (15.1) Par.?
na krudhyanti na hṛṣyanti nāparādhyanti kasyacit / (15.2) Par.?
vimucya hṛdayagranthīṃś caṅkamyante yathāsukham // (15.3) Par.?
na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ / (16.1) Par.?
amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit // (16.2) Par.?
ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā / (17.1) Par.?
dharmam evānuvartante dharmajñā dvijasattama / (17.2) Par.?
ye hyato vicyutā mārgāt te hṛṣyantyudvijanti ca // (17.3) Par.?
āsthitastam ahaṃ mārgam asūyiṣyāmi kaṃ katham / (18.1) Par.?
nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā // (18.2) Par.?
yad yad icchanti tanmārgam abhigacchanti mānavāḥ / (19.1) Par.?
na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ // (19.2) Par.?
amṛtasyeva saṃtṛpyed avamānasya tattvavit / (20.1) Par.?
viṣasyevodvijennityaṃ saṃmānasya vicakṣaṇaḥ // (20.2) Par.?
avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ / (21.1) Par.?
vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate // (21.2) Par.?
parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ / (22.1) Par.?
etad vrataṃ samāśritya sukham edhanti te janāḥ // (22.2) Par.?
sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ / (23.1) Par.?
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // (23.2) Par.?
nāsya devā na gandharvā na piśācā na rākṣasāḥ / (24.1) Par.?
padam anvavarohanti prāptasya paramāṃ gatim // (24.2) Par.?
Duration=0.10282301902771 secs.