Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gṛhastha, householder, vighasa, eating the remainder of food

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset / (1.2) Par.?
dharmalabdhair yuto dārair agnīn utpādya suvrataḥ // (1.3) Par.?
gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ / (2.1) Par.?
kusūladhānyaḥ prathamaḥ kumbhīdhānyastvanantaram // (2.2) Par.?
aśvastano 'tha kāpotīm āśrito vṛttim āharet / (3.1) Par.?
teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ // (3.2) Par.?
ṣaṭkarmā vartayatyekas tribhir anyaḥ pravartate / (4.1) Par.?
dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ / (4.2) Par.?
gṛhamedhivratānyatra mahāntīha pracakṣate // (4.3) Par.?
nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn / (5.1) Par.?
prāṇī vā yadi vāprāṇī saṃskāraṃ yajuṣārhati // (5.2) Par.?
na divā prasvapejjātu na pūrvāpararātrayoḥ / (6.1) Par.?
na bhuñjītāntarākāle nānṛtāvāhvayet striyam // (6.2) Par.?
nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ / (7.1) Par.?
tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā // (7.2) Par.?
vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ / (8.1) Par.?
svadharmajīvino dāntāḥ kriyāvantastapasvinaḥ / (8.2) Par.?
teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate // (8.3) Par.?
na kharaiḥ samprayātasya svadharmājñānakasya ca / (9.1) Par.?
apaviddhāgnihotrasya guror vālīkakāriṇaḥ // (9.2) Par.?
saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate / (10.1) Par.?
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā // (10.2) Par.?
vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ / (11.1) Par.?
amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam / (11.2) Par.?
bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam // (11.3) Par.?
svadāranirato dānto hyanasūyur jitendriyaḥ / (12.1) Par.?
ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ // (12.2) Par.?
vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ / (13.1) Par.?
mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā // (13.2) Par.?
duhitrā dāsavargeṇa vivādaṃ na samācaret / (14.1) Par.?
etān vimucya saṃvādān sarvapāpaiḥ pramucyate // (14.2) Par.?
etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ / (15.1) Par.?
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ // (15.2) Par.?
atithistvindralokeśo devalokasya cartvijaḥ / (16.1) Par.?
jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ // (16.2) Par.?
saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau / (17.1) Par.?
vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ // (17.2) Par.?
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ / (18.1) Par.?
chāyā svā dāśavargastu duhitā kṛpaṇaṃ param // (18.2) Par.?
tasmād etair adhikṣiptaḥ sahennityam asaṃjvaraḥ / (19.1) Par.?
gṛhadharmarato vidvān dharmanityo jitaklamaḥ // (19.2) Par.?
na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcid ācaret / (20.1) Par.?
gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param // (20.2) Par.?
parasparaṃ tathaivāhuścāturāśramyam eva tat / (21.1) Par.?
ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā // (21.2) Par.?
kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitaistathā / (22.1) Par.?
yasmiṃścaite vasantyarhāstad rāṣṭram abhivardhate // (22.2) Par.?
daśa pūrvān daśa parān punāti ca pitāmahān / (23.1) Par.?
gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ // (23.2) Par.?
sa cakracaralokānāṃ sadṛśīṃ prāpnuyād gatim / (24.1) Par.?
yatendriyāṇām athavā gatir eṣā vidhīyate // (24.2) Par.?
svargaloko gṛhasthānām udāramanasāṃ hitaḥ / (25.1) Par.?
svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ // (25.2) Par.?
svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām / (26.1) Par.?
brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate / (26.2) Par.?
dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate // (26.3) Par.?
ataḥ paraṃ paramam udāram āśramaṃ tṛtīyam āhustyajatāṃ kalevaram / (27.1) Par.?
vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām // (27.2) Par.?
Duration=0.087539196014404 secs.