Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
dvaṃdvāni mokṣajijñāsur arthadharmāvanuṣṭhitaḥ / (1.2) Par.?
vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat // (1.3) Par.?
ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī / (2.1) Par.?
bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu // (2.2) Par.?
antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam / (3.1) Par.?
tasya śabdaṃ guṇaṃ vidyānmūrtiśāstravidhānavit // (3.2) Par.?
caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau / (4.1) Par.?
sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam // (4.2) Par.?
tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam / (5.1) Par.?
tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam // (5.2) Par.?
prakledaḥ kṣudratā sneha ityāpo hyupadiśyate / (6.1) Par.?
rasanaṃ cendriyaṃ jihvā rasaścāpāṃ guṇo mataḥ // (6.2) Par.?
saṃghātaḥ pārthivo dhātur asthidantanakhāni ca / (7.1) Par.?
śmaśru loma ca keśāśca sirāḥ snāyu ca carma ca // (7.2) Par.?
indriyaṃ ghrāṇasaṃjñānaṃ nāsiketyabhidhīyate / (8.1) Par.?
gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ // (8.2) Par.?
uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ / (9.1) Par.?
pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ // (9.2) Par.?
mano navamam eṣāṃ tu buddhistu daśamī smṛtā / (10.1) Par.?
ekādaśo 'ntarātmā ca sarvataḥ para ucyate // (10.2) Par.?
vyavasāyātmikā buddhir mano vyākaraṇātmakam / (11.1) Par.?
karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ // (11.2) Par.?
ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam / (12.1) Par.?
paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate // (12.2) Par.?
Duration=0.053821802139282 secs.