Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya / (1.2) Par.?
dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha // (1.3) Par.?
dīptānalanibhaḥ prāha bhagavān dhūmravarcase / (2.1) Par.?
tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam // (2.2) Par.?
bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā / (3.1) Par.?
gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ // (3.2) Par.?
apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā / (4.1) Par.?
jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā // (4.2) Par.?
agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam / (5.1) Par.?
śaucaṃ rāgo laghustaikṣṇyaṃ daśamaṃ cordhvabhāgitā // (5.2) Par.?
vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā / (6.1) Par.?
balaṃ śaighryaṃ ca mohaśca ceṣṭā karmakṛtā bhavaḥ // (6.2) Par.?
ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca / (7.1) Par.?
anāśrayam anālambam avyaktam avikāritā // (7.2) Par.?
apratīghātatā caiva bhūtatvaṃ vikṛtāni ca / (8.1) Par.?
guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ // (8.2) Par.?
calopapattir vyaktiśca visargaḥ kalpanā kṣamā / (9.1) Par.?
sad asaccāśutā caiva manaso nava vai guṇāḥ // (9.2) Par.?
iṣṭāniṣṭavikalpaśca vyavasāyaḥ samādhitā / (10.1) Par.?
saṃśayaḥ pratipattiśca buddhau pañceha ye guṇāḥ // (10.2) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ / (11.2) Par.?
etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha // (11.3) Par.?
bhīṣma uvāca / (12.1) Par.?
āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ / (12.2) Par.?
bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti // (12.3) Par.?
tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha / (13.1) Par.?
bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ // (13.2) Par.?
Duration=0.081521034240723 secs.