Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ / (1.2) Par.?
ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha // (1.3) Par.?
dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet / (2.1) Par.?
ubhayārtho 'pi vā dharmastanme brūhi pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam / (3.2) Par.?
caturtham artham ityāhuḥ kavayo dharmalakṣaṇam // (3.3) Par.?
api hyuktāni karmāṇi vyavasyantyuttarāvare / (4.1) Par.?
lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ / (4.2) Par.?
ubhayatra sukhodarka iha caiva paratra ca // (4.3) Par.?
alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati / (5.1) Par.?
na ca pāpakṛtaḥ pāpānmucyante kecid āpadi // (5.2) Par.?
apāpavādī bhavati yadā bhavati dharmavit / (6.1) Par.?
dharmasya niṣṭhā svācārastam evāśritya bhotsyase // (6.2) Par.?
yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ / (7.1) Par.?
ramate nirharan stenaḥ paravittam arājake // (7.2) Par.?
yadāsya taddharantyanye tadā rājānam icchati / (8.1) Par.?
tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ // (8.2) Par.?
abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ / (9.1) Par.?
na hi duścaritaṃ kiṃcid antarātmani paśyati // (9.2) Par.?
satyasya vacanaṃ sādhu na satyād vidyate param / (10.1) Par.?
satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam // (10.2) Par.?
api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak / (11.1) Par.?
adroham avisaṃvādaṃ pravartante tadāśrayāḥ / (11.2) Par.?
te cenmitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam // (11.3) Par.?
na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ / (12.1) Par.?
manyante balavantastaṃ durbalaiḥ sampravartitam / (12.2) Par.?
yadā niyatidaurbalyam athaiṣām eva rocate // (12.3) Par.?
na hyatyantaṃ balayutā bhavanti sukhino 'pi vā / (13.1) Par.?
tasmād anārjave buddhir na kāryā te kathaṃcana // (13.2) Par.?
asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ / (14.1) Par.?
na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset // (14.2) Par.?
sarvataḥ śaṅkate steno mṛgo grāmam iveyivān / (15.1) Par.?
bahudhācaritaṃ pāpam anyatraivānupaśyati // (15.2) Par.?
muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā / (16.1) Par.?
na hi duścaritaṃ kiṃcid ātmano 'nyeṣu paśyati // (16.2) Par.?
dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ / (17.1) Par.?
taṃ manyante dhanayutāḥ kṛpaṇaiḥ sampravartitam // (17.2) Par.?
yadā niyatikārpaṇyam athaiṣām eva rocate / (18.1) Par.?
na hyatyantaṃ dhanavanto bhavanti sukhino 'pi vā // (18.2) Par.?
yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ / (19.1) Par.?
na tat pareṣu kurvīta jānann apriyam ātmanaḥ // (19.2) Par.?
yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati / (20.1) Par.?
yad anyastasya tat kuryānna mṛṣyed iti me matiḥ // (20.2) Par.?
jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet / (21.1) Par.?
yad yad ātmana iccheta tat parasyāpi cintayet // (21.2) Par.?
atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān / (22.1) Par.?
etasmāt kāraṇād dhātrā kusīdaṃ sampravartitam // (22.2) Par.?
yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet / (23.1) Par.?
atha cellābhasamaye sthitir dharme 'pi śobhanā // (23.2) Par.?
sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ / (24.1) Par.?
paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira // (24.2) Par.?
lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā / (25.1) Par.?
sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam // (25.2) Par.?
dharmalakṣaṇam ākhyātam etat te kurusattama / (26.1) Par.?
tasmād anārjave buddhir na kāryā te kathaṃcana // (26.2) Par.?
Duration=0.12246799468994 secs.