Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kapila uvāca / (1.1) Par.?
vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ / (1.2) Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / (1.3) Par.?
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // (1.4) Par.?
śarīram etat kurute yad vede kurute tanum / (2.1) Par.?
kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ // (2.2) Par.?
ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te / (3.1) Par.?
nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam // (3.2) Par.?
dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ / (4.1) Par.?
utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ / (4.2) Par.?
dhanānām eṣa vai panthāstīrtheṣu pratipādanam // (4.3) Par.?
anāśritāḥ pāpakṛtyāḥ kadācit karmayonitaḥ / (5.1) Par.?
manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ // (5.2) Par.?
akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ / (6.1) Par.?
jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ // (6.2) Par.?
āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu / (7.1) Par.?
rājānaśca tathā yuktā brāhmaṇāśca yathāvidhi // (7.2) Par.?
samā hyārjavasampannāḥ saṃtuṣṭā jñānaniścayāḥ / (8.1) Par.?
pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare // (8.2) Par.?
purastād bhāvitātmāno yathāvaccaritavratāḥ / (9.1) Par.?
caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ // (9.2) Par.?
saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat / (10.1) Par.?
teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana // (10.2) Par.?
satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ / (11.1) Par.?
na mātrām anurudhyante na dharmacchalam antataḥ // (11.2) Par.?
ya eva prathamaḥ kalpastam evābhyācaran saha / (12.1) Par.?
asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate / (12.2) Par.?
durbalātmana utpannaṃ prāyaścittam iti śrutiḥ // (12.3) Par.?
yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ / (13.1) Par.?
traividyavṛddhāḥ śucayo vṛttavanto yaśasvinaḥ / (13.2) Par.?
yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ // (13.3) Par.?
teṣāṃ yajñāśca vedāśca karmāṇi ca yathāgamam / (14.1) Par.?
āgamāśca yathākālaṃ saṃkalpāśca yathāvratam // (14.2) Par.?
apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām / (15.1) Par.?
ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu / (15.2) Par.?
sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ // (15.3) Par.?
teṣām adīnasattvānāṃ duścarācārakarmaṇām / (16.1) Par.?
svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam // (16.2) Par.?
taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam / (17.1) Par.?
aśaknuvadbhiścarituṃ kiṃcid dharmeṣu sūcitam // (17.2) Par.?
nirāpaddharma ācārastvapramādo 'parābhavaḥ / (18.1) Par.?
sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ // (18.2) Par.?
dharmam ekaṃ catuṣpādam āśritāste nararṣabhāḥ / (19.1) Par.?
taṃ santo vidhivat prāpya gacchanti paramāṃ gatim // (19.2) Par.?
gṛhebhya eva niṣkramya vanam anye samāśritāḥ / (20.1) Par.?
gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ // (20.2) Par.?
dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ / (21.1) Par.?
ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ // (21.2) Par.?
ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ / (22.1) Par.?
ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ // (22.2) Par.?
nakṣatrāṇīva dhiṣṇyeṣu bahavastārakāgaṇāḥ / (23.1) Par.?
ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam // (23.2) Par.?
yadyāgacchanti saṃsāraṃ punar yoniṣu tādṛśāḥ / (24.1) Par.?
na lipyante pāpakṛtyaiḥ kadācit karmayonitaḥ // (24.2) Par.?
evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet / (25.1) Par.?
karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham // (25.2) Par.?
evaṃ pakvakaṣāyāṇām ānantyena śrutena ca / (26.1) Par.?
sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ // (26.2) Par.?
teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām / (27.1) Par.?
caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ // (27.2) Par.?
sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ / (28.1) Par.?
saṃtoṣamūlastyāgātmā jñānādhiṣṭhānam ucyate // (28.2) Par.?
apavargagatir nityo yatidharmaḥ sanātanaḥ / (29.1) Par.?
sādhāraṇaḥ kevalo vā yathābalam upāsyate // (29.2) Par.?
gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati / (30.1) Par.?
brahmaṇaḥ padam anvicchan saṃsārānmucyate śuciḥ // (30.2) Par.?
syūmaraśmir uvāca / (31.1) Par.?
ye bhuñjate ye dadate yajante 'dhīyate ca ye / (31.2) Par.?
mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ // (31.3) Par.?
eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ / (32.1) Par.?
etad ācakṣva me brahman yathātathyena pṛcchataḥ // (32.2) Par.?
kapila uvāca / (33.1) Par.?
parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāśca ye / (33.2) Par.?
na tu tyāgasukhaṃ prāptā etat tvam api paśyasi // (33.3) Par.?
syūmaraśmir uvāca / (34.1) Par.?
bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ / (34.2) Par.?
āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate // (34.3) Par.?
ekatve ca pṛthaktve ca viśeṣo nānya ucyate / (35.1) Par.?
tad yathāvad yathānyāyaṃ bhagavān prabravītu me // (35.2) Par.?
kapila uvāca / (36.1) Par.?
śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ / (36.2) Par.?
pakve kaṣāye vamanai rasajñāne na tiṣṭhati // (36.3) Par.?
ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam / (37.1) Par.?
adroho nābhimānaśca hrīstitikṣā śamastathā // (37.2) Par.?
panthāno brahmaṇastvete etaiḥ prāpnoti yat param / (38.1) Par.?
tad vidvān anubudhyeta manasā karmaniścayam // (38.2) Par.?
yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ / (39.1) Par.?
gatiṃ gacchanti saṃtuṣṭāstām āhuḥ paramāṃ gatim // (39.2) Par.?
vedāṃśca veditavyaṃ ca viditvā ca yathāsthiti / (40.1) Par.?
evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ // (40.2) Par.?
sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam / (41.1) Par.?
vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca // (41.2) Par.?
eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca / (42.1) Par.?
etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ // (42.2) Par.?
samastatyāga ityeva śama ityeva niṣṭhitaḥ / (43.1) Par.?
saṃtoṣa ityatra śubham apavarge pratiṣṭhitam // (43.2) Par.?
ṛtaṃ satyaṃ viditaṃ veditavyaṃ sarvasyātmā jaṅgamaṃ sthāvaraṃ ca / (44.1) Par.?
sarvaṃ sukhaṃ yacchivam uttamaṃ ca brahmāvyaktaṃ prabhavaścāvyayaśca // (44.2) Par.?
tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam / (45.1) Par.?
etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya // (45.2) Par.?
Duration=0.19442296028137 secs.