Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha / (1.2) Par.?
dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣyāmi nāradenānukīrtitam / (2.2) Par.?
uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha // (2.3) Par.?
rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ / (3.1) Par.?
uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe // (3.2) Par.?
śyāmākam aśanaṃ tatra sūryapatnī suvarcalā / (4.1) Par.?
tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam // (4.2) Par.?
upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā / (5.1) Par.?
api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa // (5.2) Par.?
tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī / (6.1) Par.?
yajñapatnītvam ānītā satyenānuvidhīyate / (6.2) Par.?
sā tu śāpaparitrastā na svabhāvānuvartinī // (6.3) Par.?
mayūrajīrṇaparṇānāṃ vastraṃ tasyāśca parṇinām / (7.1) Par.?
akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ // (7.2) Par.?
śukrasya punar ājātir apadhyānād adharmavit / (8.1) Par.?
tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ / (8.2) Par.?
vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam // (8.3) Par.?
yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ / (9.1) Par.?
māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ // (9.2) Par.?
tatastu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat / (10.1) Par.?
nimantrayantī pratyuktā na hanyāṃ sahavāsinam // (10.2) Par.?
evam uktā nivṛttā sā praviṣṭā yajñapāvakam / (11.1) Par.?
kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam // (11.2) Par.?
sā tu baddhāñjaliṃ satyam ayācaddhariṇaṃ punaḥ / (12.1) Par.?
satyena sampariṣvajya saṃdiṣṭo gamyatām iti // (12.2) Par.?
tataḥ sa hariṇo gatvā padānyaṣṭau nyavartata / (13.1) Par.?
sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim // (13.2) Par.?
paśya hyapsaraso divyā mayā dattena cakṣuṣā / (14.1) Par.?
vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām // (14.2) Par.?
tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā / (15.1) Par.?
mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat // (15.2) Par.?
sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane / (16.1) Par.?
tasya niṣkṛtim ādhatta na hyasau yajñasaṃvidhiḥ // (16.2) Par.?
tasya tena tu bhāvena mṛgahiṃsātmanastadā / (17.1) Par.?
tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā // (17.2) Par.?
tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam / (18.1) Par.?
samādhānaṃ ca bhāryāyā lebhe sa tapasā param // (18.2) Par.?
ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā / (19.1) Par.?
satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām // (19.2) Par.?
Duration=0.094310998916626 secs.