Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ / (1.2) Par.?
prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ / (2.2) Par.?
prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam // (2.3) Par.?
svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ / (3.1) Par.?
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // (3.2) Par.?
na cakṣuṣā na manasā na vācā dūṣayed api / (4.1) Par.?
na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kvacit // (4.2) Par.?
na hiṃsyāt sarvabhūtāni maitrāyaṇagatiścaret / (5.1) Par.?
nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit // (5.2) Par.?
ativādāṃstitikṣeta nābhimanyet kathaṃcana / (6.1) Par.?
krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet // (6.2) Par.?
pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret / (7.1) Par.?
bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ // (7.2) Par.?
avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet / (8.1) Par.?
mṛduḥ syād apratikrūro viśrabdhaḥ syād aroṣaṇaḥ // (8.2) Par.?
vidhūme nyastamusale vyaṅgāre bhuktavajjane / (9.1) Par.?
atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ // (9.2) Par.?
anuyātrikam arthasya mātrālābheṣvanādṛtaḥ / (10.1) Par.?
alābhe na vihanyeta lābhaścainaṃ na harṣayet // (10.2) Par.?
lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ / (11.1) Par.?
abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ // (11.2) Par.?
na cānnadoṣānnindeta na guṇān abhipūjayet / (12.1) Par.?
śayyāsane vivikte ca nityam evābhipūjayet // (12.2) Par.?
śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām / (13.1) Par.?
ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet // (13.2) Par.?
anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ / (14.1) Par.?
sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi // (14.2) Par.?
vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam / (15.1) Par.?
etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt // (15.2) Par.?
madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ / (16.1) Par.?
etat pavitraṃ paramaṃ parivrājaka āśrame // (16.2) Par.?
mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ / (17.1) Par.?
apūrvacārakaḥ saumyo 'niketaḥ samāhitaḥ // (17.2) Par.?
vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit / (18.1) Par.?
ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet // (18.2) Par.?
vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām / (19.1) Par.?
mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt // (19.2) Par.?
abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt / (20.1) Par.?
lokāstejomayāstasya tathānantyāya kalpate // (20.2) Par.?
Duration=0.067613840103149 secs.