Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ / (1.2) Par.?
araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā // (1.3) Par.?
atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā / (2.1) Par.?
ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ // (2.2) Par.?
ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ / (3.1) Par.?
abhavad bhagavān vyāso vane tasmin yudhiṣṭhira // (3.2) Par.?
sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam / (4.1) Par.?
śukī bhūtvā mahārāja ghṛtācī samupāgamat // (4.2) Par.?
sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām / (5.1) Par.?
śarīrajenānugataḥ sarvagātrātigena ha // (5.2) Par.?
sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ / (6.1) Par.?
na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ / (6.2) Par.?
bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ // (6.3) Par.?
yatnānniyacchatastasya muner agnicikīrṣayā / (7.1) Par.?
araṇyām eva sahasā tasya śukram avāpatat // (7.2) Par.?
so 'viśaṅkena manasā tathaiva dvijasattamaḥ / (8.1) Par.?
araṇīṃ mamantha brahmarṣistasyāṃ jajñe śuko nṛpa // (8.2) Par.?
śukre nirmathyamāne tu śuko jajñe mahātapāḥ / (9.1) Par.?
paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ // (9.2) Par.?
yathādhvare samiddho 'gnir bhāti havyam upāttavān / (10.1) Par.?
tathārūpaḥ śuko jajñe prajvalann iva tejasā // (10.2) Par.?
bibhrat pituśca kauravya rūpavarṇam anuttamam / (11.1) Par.?
babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan // (11.2) Par.?
taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara / (12.1) Par.?
svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā // (12.2) Par.?
antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha / (13.1) Par.?
papāta bhuvi rājendra śukasyārthe mahātmanaḥ // (13.2) Par.?
jegīyante sma gandharvā nanṛtuścāpsarogaṇāḥ / (14.1) Par.?
devadundubhayaścaiva prāvādyanta mahāsvanāḥ // (14.2) Par.?
viśvāvasuśca gandharvastathā tumburunāradau / (15.1) Par.?
hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam // (15.2) Par.?
tatra śakrapurogāśca lokapālāḥ samāgatāḥ / (16.1) Par.?
devā devarṣayaścaiva tathā brahmarṣayo 'pi ca // (16.2) Par.?
divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ / (17.1) Par.?
jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat // (17.2) Par.?
taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ / (18.1) Par.?
jātamātraṃ muneḥ putraṃ vidhinopānayat tadā // (18.2) Par.?
tasya deveśvaraḥ śakro divyam adbhutadarśanam / (19.1) Par.?
dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho // (19.2) Par.?
haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ / (20.1) Par.?
pradakṣiṇam avartanta śukāścāṣāśca bhārata // (20.2) Par.?
āraṇeyastathā divyaṃ prāpya janma mahādyutiḥ / (21.1) Par.?
tatraivovāsa medhāvī vratacārī samāhitaḥ // (21.2) Par.?
utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ / (22.1) Par.?
upatasthur mahārāja yathāsya pitaraṃ tathā // (22.2) Par.?
bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit / (23.1) Par.?
upādhyāyaṃ mahārāja dharmam evānucintayan // (23.2) Par.?
so 'dhītya vedān akhilān sarahasyān sasaṃgrahān / (24.1) Par.?
itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho // (24.2) Par.?
gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ / (25.1) Par.?
ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ // (25.2) Par.?
devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ / (26.1) Par.?
saṃmantraṇīyo mānyaśca jñānena tapasā tathā // (26.2) Par.?
na tvasya ramate buddhir āśrameṣu narādhipa / (27.1) Par.?
triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ // (27.2) Par.?
Duration=0.16835188865662 secs.